You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.3
aśanāpipāse me somya vijānīhīti |
yatraitat puruṣo ’śiśiṣati nāmāpa eva tad aśitaṃ nayante |
tad yathā gonāyo ’śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate ’śanāyeti |
tatraitac chuṅgam utpatitaṃ somya vijānīhi |
nedam amūlaṃ bhaviṣyatīti ||
Chānd-Mül, 1879-84
3. 'Learn from me, my son, what are hunger and thirst. When a man is thus said to be hungry, water is carrying away (digests) what has been eaten by him. Therefore as they speak of a cow-leader (go-naya), a horse-leader (asva-naya), a man-leader (purusha-naya), so they call water (which digests food and causes hunger) food-leader (asa-naya). Thus (by food digested &c.), my son, know this offshoot (the body) to be brought forth, for this (body) could not be without a root (cause).
Chānd-Śaṃ, 8th c. A.D.
evaṃ svapitināmaprasiddhidvāreṇa yajjīvasya satyasvarūpaṃ jagato mūlaṃ tatputrasya darśayitvā’hānnādikāryakāraṇaparamparayāpi jagato mūlaṃ saddidarśayiṣuḥ | aśanāpipāse aśitumicchāśanā yālopena | pātumicchā pipāsā te aśanāpipāse aśanāpipāsayoḥ satatvaṃ vijānīhītyetat | yatra yasminkāla etannāma puruṣo bhavati | kiṃ tat?aśiśiṣatyaśitumicchatīti | tadā tasya puruṣasya kinimittaṃ nāma bhavatītyāha | yattatpuruṣeṇāśitamannaṃ kaṭhinaṃ potā āpo nayante dravīkṛtya rasādibhāvena vipariṇamayante tadā bhuktamannaṃ jīryati | atha ca bhavatyasya nāmāśiśiṣatīti gauṇam | jīrṇe hyanne ’śitumicchati sarvo hi jantuḥ | tat tatra apāmaśitanetṛtvādaśanāyā iti nāma prasiddhamityetasminnarthe | yathā gonāyo gāṃ nayatīti gonāya ityucyate gopālaḥ | tathāśvānnayatītyaśvanāyo ’śvapāla ityucyate | puruṣanāyaḥ puruṣānnayatīti rājā senāpatirvā | evaṃ tattadāpa ācakṣate laukikā aśanāyeti visarjanīyalopena | tatraivaṃ satyadbhī rasādibhāvena nītenāśitenānnena niṣpāditamidaṃ śarīraṃ vaṭakaṇikāyāmiva śuṅgo ’ṅkura utpatita udgatastamimaṃ śuṅgaṃ kāryaṃ śarīrākhyaṃ vaṭādiśuṅgavadutpatitaṃ he sobhya vijānīhi | kiṃ tatra vijñeyamityucyate | śuṇvidaṃ śuṅgavatkāryatvāccharīraṃ nāmūlaṃ mūlarahitaṃ bhaviṣyatītyukta āha śvetaketuḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce186e3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login