You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.4
tasya kva mūlaṃ syād anyatrānnāt |
evam eva khalu somyānnena śuṅgenāpo mūlam anviccha |
adbhiḥ somya śuṅgena tejo mūlam anviccha |
tejasā somya śuṅgena sanmūlam anviccha |
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ ||
Chānd-Mül, 1879-84
4. 'And where could its root be except in food (earth)? And in the same manner, my son, as food (earth) too is an offshoot, seek after its root, viz. water. And as water too is an offshoot, seek after its root, viz. fire. And as fire too is an offshoot, seek after its root, viz. the True. Yes, all these creatures, my son, have their root in the True, they dwell in the True, they rest in the True.
Chānd-Śaṃ, 8th c. A.D.
yadyevaṃ samūlamidaṃ śarīraṃ vaṭādiśuṅgavattasyāsya kva mūlaṃ syādbhavedityevaṃ pṛṣṭa āha pitā | tasya kva mūlaṃ syādanyatrānnādannaṃ mūlamityabhiprāyaḥ | katham | aśitaṃ hyannamadbhirdravīkṛtaṃ jāṭhareṇāgninā pacyamānaṃ rasabhāvena pariṇamate | rasocchoṇitaṃ śoṇitānmāṃsaṃ māṃsānmedo medaso ’sthīnyasthibhyo majjā majjāyāḥ śukram | tathā yoṣidbhuktaṃ cānnaṃ rasādikrameṇaivaṃ pariṇataṃ lohitaṃ bhavati | tābhyāṃ śukraśoṇitābhyāmannakāryābhyāṃ saṃyuktābhyāmannenaiva pratyahaṃ bhujyamānenā’pūryamāṇābhyāṃ kuḍyamiva mṛtpiṇḍaiḥ pratyuhamupacīyamāno ’nnamūlo dehaśuṅgaḥ pariniṣpanna ityarthaḥ | yattu dehaśuṅgo ’nnamūla evameva khalu somyānnena śuhgena kāryabhūtenāpo mūlamannasya śuṅgasyānviccha pratipadyasva | apāmapi vināśotpattimattavācchuṅgatvameveti adbhiḥ sīmya śuṅgena kāryeṇa kāraṇaṃ tejo mūlamanviccha | tejaso ’pi vināśotpattimattavācchuṅgatvamiti tejasā somya śuṅgena sanmūlamekamevādvitīyaṃ paramārthasatyam | yasminsarvamidaṃ vācā’rambhaṇaṃ vikāro nāmadheyamanṛtaṃ rajjvāmiva sarpādivikalpajātamadhyastamavidyayā tadasya jagato mūlamataḥ sanmūlāḥ satkāraṇā he somyemāḥ sthāvarajaṅgamalakṣaṇāḥ sarvāḥ prajā na kevalaṃ sanmūlā evedānīmapi sthitikāle sadāyatanāḥ sadāśrayā eva | nahi mṛdamanāśritya ghaṭādeḥ sattvaṃ sthitirvāsti | ato mṛdvatsanmūtvātprajānāṃ sadāyatanaṃ yāsāṃ tāḥ sadāyatanāḥ prajāḥ | ante ca satpratiṣṭhāḥ sadeva pratiṣṭā layaḥ samāptipavasānaṃ pariśeṣo yāsāṃ tāḥ satpratiṣṭhāḥ || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce2233e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login