You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.5
atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate |
tad yathā gonāyo ’śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti |
tatraitad eva śuṅgam utpatitaṃ somya vijānīhi |
nedam amūlaṃ bhaviṣyatīti ||
Chānd-Mül, 1879-84
5. 'When a man is thus said to be thirsty, fire carries away what has been drunk by him. Therefore as they speak of a cow-leader (go-naya), of a horse-leader (asva-naya), of a man-leader (purusha-naya), so they call fire udanyi, thirst, i. e. water-leader. Thus (by water digested &c.), my son, know this offshoot (the body) to be brought forth: this (body) could not be without a root (cause).
Chānd-Śaṃ, 8th c. A.D.
athedānīmapśuṅgadvāreṇa sato mūlasyānugamaḥ kārya ityāha | yatra yasminkāla etannāma pipāsati pātumicchatīti puruṣo bhavati | aśiśiṣatītivadidamapi gauṇameva nāma bhavati | dravīkṛtasyāśitasyānnasya netrya āpo ’nnaśuṅgaṃ dehaṃ kledayantyaḥ śithilī kuryurabbāhulyādyadi tejasā na śoṣyante | nitarāṃ ca tejasā śoṣyamāṇā svapsu dehabhāvena pariṇamamānāsu pātumicchā puruṣasya jāyate tadā puruṣaḥ pipāsati nāma tadetadāha | teja eva tattadā pītamabādi śoṣayaddehagatalohitaprāṇabhāvena nayate pariṇamayati | tadyathā gonāya ityādi samānamevaṃ tatteja ācaṣṭe loka udanyetyudakaṃ nayatītyudanyam | udanyetīti cchāndasaṃ tatrāpi pūrvavat | apāmapyetadeva śarīrākhyaṃ śuṅgaṃ nānyadityevamādi samānamanyat || 5 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce2b01a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login