You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.6
tasya kva mūlaṃ syād anyatrādbhyaḥ |
adbhiḥ somya śuṅgena tejo mūlam anviccha |
tejasā somya śuṅgena sanmūlam anviccha |
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sad āyatanāḥ satpratiṣṭhāḥ |
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati |
asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām ||
Chānd-Mül, 1879-84
6. 'And where could its root be except in water? As water is an offshoot, seek after its root, viz. fire. As fire is an offshoot, seek after its root, viz. the True. Yes, all these creatures, O son, have their root in the True, they dwell in the True, they rest in the True.
'And how these three beings (devata), fire, water, earth, O son, when they reach man, become each of them tripartite, has been said before (VI, 4, 7). When a man departs from hence, his speech is merged in his mind, his mind in his breath, his breath in heat (fire), heat in the Highest Being.
Chānd-Śaṃ, 8th c. A.D.
sāmarthyāttejaso ’pyetadeva śarīrākhyaṃ śuṅgam | ato ’pśuṅgena dehenā’po mūlaṃ gamyate | adbhiḥ śuṅgena tejo mūlaṃ gamyate | tejasā śuṅgena sanmūlaṃ gamyate pūrvavat | evaṃ hi tejobannamayasya dehaśuṅgasya vācārambhaṇamātrasyānnādiparamparayā paramārthasatyaṃ sanmūlamabhayasaṃtrāsaṃ nirāyāsaṃ sanmūlamanviccheti putraṃ gamayitvāśiśiṣati pipāsatīti nāmaprasiddhidvāreṇa yadanyadihāsminprakaraṇe tejobannānāṃ puruṣeṇopabhujyamānānāṃ kāryakaraṇasaṃghātasya dehaśuṅgasya svajātyasāṃkaryeṇopacayakaratvaṃ vaktavyaṃ prāptaṃ tadihoktameva draṣṭavyamiti pūrvoktaṃ vyapadiśati | yathā nu khalu yena prakāreṇemāstejobannākhyāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyannamaśitaṃ tredhā vidhīyata ityādi | tatraivoktamannādīnāmasitānāṃ ye mavyamā dhātavaste sāptadhātukaṃ śarīramupacinvantītyuktam | "māṃsaṃ bhavati lohitaṃ bhavati majjā bhavatyasthi bhavati ye tvaṇiṣṭhā dhātavo manaḥ prāṇaṃ vācaṃ dehasyāntaḥkaraṇasaṃghātamupacinvantī"ti coktaṃ"tanmano bhavati sa prāṇo bhavati sā vāgbhavatī"ti | so ’yaṃ prāṇakaraṇasaṃghāto dehe viśīrṇe dehāntaraṃ jīvādhiṣṭhito yena krameṇa pūrvadehātpracyuto gacchati tadāhāsya he somya puruṣasya prayato mriyamāṇasya vāṅmanasi saṃpadyate manasyupasaṃhriyate | atha tadā’hurjñātayo na vadatīti | manaḥpūrvako hi vāgvyāpāraḥ | "yadvai manasā dhyāyati tadvācā vadati"iti śruteḥ | vācyupasaṃhṛtāyāṃ manasi mano mananavyāpāreṇa kevalena vartate | mano ’pi yadopasaṃhriyate tadā manaḥ prāṇe saṃpannaṃ bhavati suṣuptakāla iva tadā pārśvasthā jñātayo na vijānātītyāhuḥ | prāṇaśca tadordhvocchvāsī svātmanyupasaṃhṛtabāhyakaraṇaḥ saṃvargavidyāyāṃ darśanāddhastapādādīnvikṣipanmarmasthānāni nikṛntannana ivotsṛjan krameṇopasaṃhṛtastejasi sampadyate | tadā’hurjñātayo na calatīti mṛto neti vā vicikitsanto dehamālabhamānā uṣṇaṃ copalabhamānā deha uṣṇo jīvatīti yadā tadapyauṣṇyaliṅgaṃ teja upasaṃhriyate tadā tattejaḥ parasyāṃ devatāyāṃ praśāmyati | tadevaṅkrameṇopasaṃhṛte svamūlaṃ prāpte ca manasi tatstho jīvo ’pi suṣuptakālavannimittopasaṃhārādupasaṃhriyamāṇaḥ sansatyābhisaṃdhipūrvakaṃ cedupasaṃhriyate sadeva saṃpadyate na punardehāntarāya suṣuptādivottiṣṭhati | yathā loke sabhaye deśe vartamānaḥ kathañcidivābhayaṃ deśaṃ prāptastadvat | itarastvanātmajñastasmādeva mūlātsuṣuptādivotthāya mṛtvā punardehajālamāviśati || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce361ed-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login