You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.7
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca ||
Chānd-Mül, 1879-84
7. 'Now that which is that subtile essence (the root of all), in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.' 'Please, Sir, inform me still more,' said the son.
Be it so, my child,' the father replied.
Chānd-Śaṃ, 8th c. A.D.
yasmānmūlādutthāya dehamāviśati jīvaḥ sa yaḥ sadākhya eṣa ukto ’ṇimāṇubhāvo jagato mūlamaitadātmyametatsadātmā yasya sarvasya tadetadātma tasya bhāva aitadātmyam | etena sadākhyenā’tmanā’tmavatsarvamidaṃ jagat | nānyo ’styasyā’tmā saṃsārī | "nānyadato ’ti śrotṛ"ityādiśrutyantarāt | yena cā’tmanā’tmavatsarvamidaṃ jagattadeva sadākhyaṃ kāraṇaṃ satyaṃ paramārthasat | ataḥ sa evā’tmā jagataḥ pratyaksvarūpaṃ satattvaṃ yāthātmyam | ātmaśabdasya nirupapadasya pratyagātmani gavādiśabdavannirūḍhatvāt | atastatsattvamasīti he śvetaketo ityevaṃ pratyāyitaḥ putra āha-bhūya eva mā bhagavānvijñāpayatu yadbhavaduktaṃ tatsandigdhaṃ mamāhanyahani sarvāḥ prajāḥ suṣupte satsaṃpadyanta ityetadyena tatsaṃpadya na viduḥ satsampannā vayamiti | ato dṛṣṭontena māṃ pratyāyayatvityarthaḥ | evamuktastathāstu somyeti hovāca pitā || 7 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasyāṣṭamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce3f05f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login