You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,9.2
te yathā tatra na vivekaṃ labhante ’muṣyāhaṃ vṛkṣasya raso ’smy amuṣyāhaṃ vṛkṣasya raso ’smīti |
evam eva khalu somyemāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ||
Chānd-Mül, 1879-84
2. 'And as these juices have no discrimination, so that they might say, I am the juice of this tree or that, in the same manner, my son, all these creatures, when they have become merged in the True (either in deep sleep or in death), know not that they are merged in the True.
Chānd-Śaṃ, 8th c. A.D.
te rasā yathā madhutvenaikatāṃ gatāstatra madhuni vivekaṃ na labhante | katham, amuṣyāhamāmrasya panasasya vā vṛkṣasya raso ’smīti | yathā hi loke bahūnāṃ cetanāvatāṃ sametānāṃ prāṇināṃ vivekalābho bhavatyamuṣyāhaṃ putro ’muṣyāhaṃ naptāsmīti | te ca labdhavivekāḥ santo na saṃkīryante na tathehānekaprakāravṛkṣarasānāmapi madhurāmlatiktakaṭukādīnāṃ madhutvenaikatāṃ gatānāṃ madhurādibhāvena viveko gṛhyata ityabhiprāyaḥ | yathāyaṃ dṛṣṭānta ityevameva khalu somyemāḥ sarvāḥ prajā ahanyahani sati saṃpadya suṣuptakāle maraṇapralayayośca na vidurna vijānīyuḥ sati saṃpadyāmaha iti saṃpannā iti vā || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce50b30-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login