You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,9.3
ta iha vyaghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti ||
Chānd-Mül, 1879-84
3. 'Whatever these creatures are here, whether a lion, or a wolf, or a boar, or a worm, or a midge, or a gnat, or a mosquito, that they become again and again.
Chānd-Śaṃ, 8th c. A.D.
yasmāccaivamātmanaḥ sadrūpatāmajñātvaiva satsaṃpadyante | atasta iha loke yatkarmanimittāṃ yāṃ yāṃ jātiṃ pratipannā āsurvyāghrādīnāṃ vyāghro ’haṃ siṃho ’hamityevaṃ te tatkarmajñānavāsanāṅkitāḥ santaḥ satpraviṣṭā api tadbhāvenaiva punarābhavanti punaḥ sata āgatya vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyatpūrvamiha loke bhavanti vabhūvurityarthaḥ | tadeva punarāgatya bhavanti yugasahasrakoṭyantaritāpi saṃsāriṇo jantoryā purā bhāvitā vāsanā sā na naśyatītyarthaḥ | "yathāprajñaṃ hi saṃbhavāḥ"iti śruttyantarāt || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce59728-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login