You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,11.2
asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati |
dvitīyāṃ jahāty atha sā śuṣyati |
tṛtīyāṃ jahāty atha sā śuṣyati |
sarvaṃ jahāti sarvaḥ śuṣyati ||
Chānd-Mül, 1879-84
2. 'But if the life (the living Self) leaves one of its branches, that branch withers; if it leaves a second, that branch withers; if it leaves a third, that branch withers. If it leaves the whole tree, the whole tree withers. In exactly the same manner, my son, know this.' Thus he spoke:
Chānd-Śaṃ, 8th c. A.D.
tasyāsya yadekāṃ śākhāṃ rogagrastāmāhatāṃ vā jīvo jahātyupasaṃharati śākhāyāṃ viprasṛtamātmāṃśam | atha sā śuṣyati | vāṅmanaḥprāṇakaraṇagrāmānupraviṣṭo hi jīva iti tadupasaṃhāra upasaṃhriyate | jīvena ca prāṇayuktenāśitaṃ potaṃ ca rasatāṃ gataṃ jīvaccharīraṃ vṛkṣaṃ vardhayadrasarūpeṇa jīvasya sadbhāve liṅgaṃ bhavati | aśitapītābhyāṃ hi dehe jīvastiṣṭhati te cāśitapīte jīvakarmānusāriṇī iti | tasyaikāṅgavaikalyanimittaṃ karma yadopasthitaṃ bhavati tadā jīva ekāṃ śākhāṃ jahāti śākhāyā ātmānamupasaṃharati | atha tadā sā śākhā śuṣyati | jīvasthitinimitto raso jīvakarmākṣipto jīvopasaṃhāre na tiṣṭhati | rasāpagame ca śākhā śoṣamupaiti | tathā sarvaṃ vṛkṣameva yadāyaṃ jahāti tadā sarvo ’pi vṛkṣaḥ śuṣyati | vṛkṣasya rasasravaṇaśoṣaṇādiliṅgājjīvavattvaṃ dṛṣṭāntaśruteśca cetanāvantaḥ sthāvarā iti bauddhakāṇādamatamacetanāḥ sthāvarā ityetadasāramiti darśitaṃ bhavati || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce90caa-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login