You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,13.2
yathā vilīnam eva |
an;gāsyāntād ācāmeti |
katham iti |
lavaṇam iti |
madhyād ācāmeti |
katham iti |
lavaṇam iti |
antād ācāmeti |
katham iti |
lavaṇam iti |
abhiprāsyaitad atha mopasīdathā iti |
tad dha tathā cakāra |
tac chaśvat saṃvartate |
taṃ hovācātra vāva kila tat somya na nibhālayase ’traiva kileti ||
Chānd-Mül, 1879-84
2. The father said: 'Taste it from the surface of the water. How is it?'
The son replied: 'It is salt.'
'Taste it from the middle. How is it?'
The son replied: ' It is salt.'
'Taste it from the bottom. How is it?'
The son replied: 'It is salt.'
The father said: 'Throw it away' and then wait on me.
He did so; but salt exists for ever.
Then the father said: 'Here also, in this body, forsooth, you do not perceive the True (Sat), my son; but there indeed it is.
Chānd-Śaṃ, 8th c. A.D.
yathā vilīnaṃ lavaṇaṃ na vettha tathāpi taccakṣuṣā sparśanena ca piṇḍarūpaṃ lavaṇamagṛhyamāṇaṃ vidyata evāpsūpalabhyate copāyāntareṇetyetatputraṃ pratyāyayitumicchannāha-aṅgāsyodakasyāntādupari gṛhītvā’cāmetyuktvā putraṃ tathākṛtavantamuvāca kathamitītara āha lavaṇaṃ svādutaḥ iti | tathā madhyādudakasya gṛhītvā’cāmeti kathamiti lavaṇamiti | tathāntādadhodeśādgṛhītvā’cāmeti kathamiti lavaṇamiti | yadyevamabhiprāsya parityajyaitadudakamācamyātha mopasīdathā iti taddha tathā cakāra lavaṇaṃ parityajya pitṛsamīpamājagāmetyarthaḥ | idaṃ vacanaṃ bravaṃstallavamaṃ tasminnevodake yanmayā rātrau kṣiptaṃ śāśvannityaṃ saṃvartate vidyamānameva satsamyagvartate | ityevamuktavantaṃ taṃ hovāca pitā | yathedaṃ lavaṇaṃ darśanasparśanābhyāṃ pūrvaṃ gṛhītaṃ punarudake vilīnaṃ tābhyāmagṛhyamāṇamapi vidyata evopāyāntareṇa jihvayopalabhyamānatvāt | evamevātraivāsminneva tejobannādikārye śuṅgedehe | vāva kiletyācāryopadeśasmaraṇapradarśanārthau | sattejobannādiśuṅgakāramaṃ vaṭabījāṇimavadvidyamānamevendriyairnopalabhase na nibhālayase | yathātraivodake darśanasparśanābhyāmanupalabhyamānaṃ lavaṇaṃ vidyamānameva jihvayopalabdhavānasi | evamevātraiva kila vidyamānaṃ sajjaganmūlamupāyāntareṇa lavaṇāṇimavadupalapsyasa iti vākyaśeṣaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccecd503-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login