You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,14.2
tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti |
sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta |
evam evehācāryavān puruṣo veda |
tasya tāvad eva ciraṃ yāvan na vimokṣye ’tha saṃpatsya iti ||
Chānd-Mül, 1879-84
2. 'And as thereupon some one might loose his bandage and say to him, "Go in that direction, it is Gandhara, go in that direction;" and as thereupon, having been informed and being able to judge for himself, he would by asking his way from village to village arrive at last at Gandhara, -- in exactly the same manner does a man, who meets with a teacher to inform him, obtain the true knowlede. For him there is only delay so long as he is not delivered (from the body); then he will be perfect.
Chānd-Śaṃ, 8th c. A.D.
evaṃ vikrośatastasya yathābhinahanaṃ yathābandhanaṃ pramucya muktvā kāruṇikaḥ kaścidetāṃ diśamuttarato gandhārā etāṃ diśaṃ vrajeti prabrūyātsa evaṃ kāruṇikena bandhanānmokṣito grāmādgrāmāntaraṃ pṛcchanpaṇḍita upadeśavānmedhāvo paropadiṣṭagrāmapraveśamārgāvadhāraṇasamarthaḥ sangandhārānevopasampadyeta netaro mūḍhamatirdeśāntaradarśanatṛḍvā | yathāyaṃ dṛṣṭānto varṇitaḥ svaviṣayebhyo gandhārebhyaḥ puruṣastaskarairabhinaddhākṣo ’viveko diṅmūḍho ’śanāyāpipāsādimānvyāghrataskarādyanekabhayānatharvrātayutamaraṇyaṃ praveśito duḥkhārto vikrośanbandhanebhyo mumukṣustiṣṭhati sa kathañcideva kāruṇikena kenacinmokṣitaḥ svadeśāngandhārānevā’panno nirvṛtaḥ sukhyabhūt | evameva sato jagadātmanaḥ svarūpāttejovannādimayaṃ dehāraṇyaṃ vātapittakapharudhiramedomāṃsāsthimajjāśukrakṛmimūtrapurīṣavacchītoṣṇādyanekadvandvasukhaduḥkhavaccedaṃ mohapaṭābhinaddhākṣo bhāryāputramitrapaśubandhvādidṛṣṭādṛṣṭānekaviṣayatṛṣṇāpāśitaḥ puṇyāpuṇyāditaskaraiḥ praveśito"’hamamuṣya putro mamaite bāndhavāḥ sukhyahaṃ duḥkhī mūḍhaḥ paṇḍito dhārmiko bandhumāñjāto mṛto jīrṇaḥ pāpī putro me mṛto dhanaṃ me naṣṭaṃ hā hato ’smi kathaṃ jāviṣyāmi kā me gatiḥ kiṃ me trāṇam" ityevamanekaśatasahasrānarthajālavānvikrośankathañcideva puṇyātiśayātparamakāruṇikaṃ kañcitsadbrahmātmavidaṃ vimuktabandhanaṃ brahmiṣṭhaṃ yadā’sādayati tena ca brahmavidā kāruṇyāddarśitasaṃsāraviṣayadoṣadarśanamārgo viraktaḥ saṃsāraviṣayebhyo nāsi tvaṃ saṃsāryamuṣya putratvādidharmavānkiṃ tarhi sadyattattvamasītyavidyāmohapaṭābhinahanānmokṣito gandhārapuruṣavacca svaṃ sadātmānamupasampadya sukhī nirvṛtaḥ syādityetamevārthamāhā’cāryavānpuruṣo vedeti tasyāsyaivamācāryavato muktāvidyābhinahanasya tāvadeva tāvāneva kālaściraṃ kṣepaḥ sadātmasvarūpasampatteriti vākyaśeṣaḥ | kiyānkālaściramityucyate yāvanna vimokṣye na vimokṣyata ityetatpuruṣavyatyanena | sāmarthyāt | yena karmaṇā śarīramārabdhaṃ tasyopabhogena yenāthaśabda ānantaryārthaḥ syāt | nanu yathā sadvijñānāntarameva dehapātaḥ satsampattiśca na bhavati karmaśeṣavaśāttathāpravṛttaphalāni prāgjñānotpatterjanmāntarasañcitānyapi karmāṇi santīti tatphalopabhogārthaṃ patite ’smiñśarīrāntaramārabdhavyam | utpanne ca jñāne yāvajjīvaṃ vihitāni pratiṣiddhāni vā karmāṇi karotyeveti tatphalopabhogārthaṃ cāvaśyaṃ śarīrāntaramārabdhavyaṃ tataśca karmāṇi tataḥ śarīrāntaramiti jñānārthakyaṃ karmaṇāṃ phalavattvāt | atha jñānavataḥ kṣīyante karmāṇi tadā jñānaprāptisamakālameva jñānasya satsampattihetutvānmokṣaḥ syāditi śarīrapātaḥ syāt | tathācā’cāryābhāva "ityācāryavānpuruṣo vede"tyācāryavattvānupapattirjñānānmokṣābhāvaprasaṅgaśca | deśāntaraprāptyupāyajñānavadanaikāntikaphalatvaṃ vā jñānasya | na | karmaṇāṃ pravṛttāpravṛttaphalavattvaviśeṣopapatteḥ | yaduktamapravṛttaphalānāṃ karmamāṃ dhruvaphalavattvādbrahmavidaḥ śarīre patite śarīrāntaramārabdhavyamapravṛttakarmaphalopabhogātharmityetadasat | viduṣa"stasya tāvadeva ciram" iti śruteḥ prāmāṇyāt | nanu"puṇyo vai pumyena karmaṇābhavati"ityādiśruterapi prāmāṇyameva | tasyamevam | tathāpi pravṛttaphalānāmapravṛttaphalānāṃ ca karmaṇāṃ viśeṣo ’sti | katham | yāni pravṛttaphalāni karmāṇi yairvidvaccharīramārabdhaṃ teṣāmupabhogenaiva kṣayaḥ | yathā’rahdhavegasya lakṣyamukteṣvādervegakṣayādeva sthitirna tu lakṣyavedhasamakālameva prayojanaṃ nāstīti tadvat | anyāni tvapravṛttaphalānīha prāgjñānotpatterūrdhvaṃ ca kṛtāni vā kriyamāṇāni vātītajanmāntarakṛtāni vāpravṛttaphalāni jñānena dahyante prāyaścitteneva | "kṣīyante cāsya karmāṇi"iti cā’tharvaṇe | ato brahmavido jīvanādiprayojanābhāve ’pi pravṛttaphalānāṃ karmaṇāmavaśyameva phalopabhogaḥ syāditi mukteṣuvattasya tāvadeva ciramiti yuktamevoktamiti yathoktadoṣacodanānupapattiḥ jñānotpatterūrdhvaṃ ca brahmavidaḥ karmābhāvamavocāma"brahmasaṃstho ’mṛtatvametī"tyatra | tac ca smartum arhasi || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cceec8b4-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login