You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,15.2
atha yadāsya vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti ||
Chānd-Mül, 1879-84
2. 'But when his speech is merged in his mind, his mind in breath, breath in heat (fire), heat in the Highest Being, then he knows them not.
Chānd-Śaṃ, 8th c. A.D.
saṃsāriṇo yo maraṇakramaḥ sa evāyaṃ viduṣo ’pi satsampattikrama ityetadāha parasyāṃ devatāyāṃ tejasi sampanne ’tha na jānāti | avidvāṃstu sata utthāya prāgbhāvitaṃ vyāghrādibhāvaṃ devamanuṣyādibhāvaṃ vā viśati | vidvāṃstu śāsrācāryopadeśajanitajñānadīpaprakāśitaṃ sadbrahmātmānaṃ praviśya nā’vartata ityeṣa satsampattikramaḥ | anye tu mūrdhanyayā nāḍyotkramyā’dityādidvāreṇa sadgacchantītyāhustadasat | deśakālanimittaphalābhisandhānena gamanadarśanāt | na hi sadātmaikatvadarśinaḥ satyābhisandhasya deśakālanimittaphalādyanṛtābhisandhirupapadyate | virodhāt | avidyākāmakarmaṇāṃ ca gamananimittānāṃ sadvijñānahutāśanavipluṣṭatvādgamanānupapattireva | "paryāptakāmasya kṛtātmanastivahaiva sarve pravilīyanti kāmāḥ"ityādyātharvaṇe | nadīsamudradṛṣṭāntaśruteśca || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf0bed7-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login