You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,16.3
sa yathā tatra nādāhyeta |
etad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
tad dhāsya vijajñāv iti vijajñāv iti ||
Chānd-Mül, 1879-84
3. 'As that (truthful) man is not burnt, thus has all that exists its self in That. It is the True. It is the Self, and thou, O Svetaketu, art it.' He understood what he said, yea, he understood it.
Chānd-Śaṃ, 8th c. A.D.
sa yathā satyābhisandhastaptaparaśugrahaṇakarmaṇi satyavyavahitahastatalatvānnādāhyeta na dahyetetyetadevaṃ sadbrahmasatyābhisandhītarayoḥ śarīrapātakāle ca tulyāyāṃ satsampattau vidvānsatsampadya na punarvyāghradevādidehagrahaṇāyā’vartate | avidvāṃstu vikārānṛtābhisandhaḥ punarvyāghrādibhāvaṃ devatādibhāvaṃ vā yathākarma yathāśrutaṃ pratipadyate | yadātmābhisandhyanabhisandhikṛte mokṣabandhane yacca mūlaṃ jagato yadāyatanā yatpratiṣṭhāśca sarvāḥ prajā yadātmakaṃ ca sarvaṃ yaccājamamṛtamabhayaṃ śivamadvitīyaṃ tatsatyaṃ sa ātmā tavātastattvamasi he śvetaketo ityuktārthamasakṛdvākyam | kaḥ punarasau śvetaketustvaṃśabdārthaḥ | yo ’haṃ śvetaketuruddālakasya putra iti vedā’tmānamādeśaṃ śrutvā matvā vijñāya cāśrutamamatamavijñātaṃ vijñātuṃ pitaraṃ papraccha kathaṃ nu bhagavaḥ sa ādeśo bavatīti sa eṣo ’dhikṛtaḥ śrotā mantā vijñātā tejobannamayaṃ kāryakāraṇasaṅghātaṃ praviṣṭā paraiva devatā nāmasvarūpavyākaraṇāyā’darśa iva puruṣaḥ sūryāduriva jalādau pratibodhitastattvamasītidṛṣṭāntairhetubhiśca tatpiturasya ha kiloktaṃ sadevāhamasmīti vijajñau vijñātavān | dvirvacanamadhyāyaparisamāptyartham | kiṃ punaratra ṣaṣṭhe vākyapramāṇena janitaṃ phalam?ātmani kartṛtvabhoktṛtvayoradhikṛtatvavijñānanivṛttistasya phalaṃ yaṃ vayamavocāma tvaṃśabdavācyamarthaṃ śrotuṃ mantuṃ cādhikṛtamavijñātavijñānaphalārtham | prākcaitasmādvijñānādahamevaṃ kariṣyāmyagnihotrādīni karmāṇyahamatrādhikṛtaḥ | eṣāṃ ca karmaṇāṃ phalamihāmutra ca bhokṣye kṛteṣu vā karmasu kṛtakartavyaḥ syāmityevaṃ kartṛtvabhoktṛtvayoradhikṛto ’smītyātmani yadvijñānamabhūttattasya yatsajjagato mūlamekamevādvitīyaṃ tattvamasītyanena vākyena pratibuddhasya nivartate | virodhāt | na hyekasminnadvitīya ātmanyayamahamasmīti vijñāte mamedamanyadanena kartavyamidaṃ kṛtvāsya phalaṃ bhokṣya iti vā bhedavijñānamupapadyate | tasmātsatsatyādvitīyātmavijñāne vikārānṛtajīvātmavijñānaṃ nivartata iti yuktam | nanu tattvamasītyatra tvaṃśabdavācyer’the sadbuddhirādhitsyate yathā’dityamana ādiṣu brahmādibuddhiḥ | yathā ca loke pratimādiṣu viṣṇvādibuddhistadvannatu sadeva tvamiti, yadi sadeva śvetaketuḥ syātkathamātmānaṃ na vijānīyādyena tasmai tattvamasītyupadiśyate | na | ādityādivākyavailakṣaṇyāt | ādityo brahmetyādāvitiśabdavyavadhānānna sākṣādbrahmatvaṃ gamyate | rūpādimattvāccā’dityādīnāmākāśamanasoścetiśabdavyavadhānādevābrahmatvamiha tu sata eveha praveśaṃ darśayitvā tattvamasīti niraṅkuśaṃ sadātmabhāvamupadiśati | nanu parākramādiguṇaḥ siṃho ’si tvamitivattattvamasīti syāt | na | mṛdādivatsadekamevādvitīyaṃ satyamityupadeśāt | na copacāravijñānāttasya tāvadeva ciramiti satsampattirūpadiśyeta | mṛṣātvādupacāravijñānasya | tvamindro ’si yama itivat | nāpi stutiranupāsyatvācchvetaketoḥ | nāpi sacchvetaketutvopadeśena stūyeta | na hi rājā dāsastvamiti stutyaḥ syāt | nāpi sataḥ sarvātmana ekadeśanirodho yuktastattvamasīti deśādhipateriva grāmādhyakṣastvamiti | na cānyā gatiriha sadātmatvopadeśādarthāntarabhūtā sambhavati | nanu sadasmītibuddhimātramiha kartavyatayā codyate na tvajñātaṃ sadasīti jñāpyata iti cet | nanvasminpakṣe ’pyaśrutaṃ śrutaṃ bhavatītyādyanupapannam | na, sadasmītibuddhividheḥ stutyarthatvāt | na, ācāryavānpuruṣo veda tasya tāvadeva ciramityupadeśāt | yadi hi sadasmīti buddhimātraṃ kartavyatayā vidhīyate na tu tvaṃśabdavācyasya sadrūpatvameva tadā nā’cāryavānvedeti jñānopāyopadeśo vācyaḥ syāt | yathāgnihotraṃ juhuyādityevamādiṣvarthaprāptamevā’cāryavattvamiti tadvat | tasya tāvadeva ciramiti ca kṣepakaraṇaṃ na yuktaṃ syāt | sadātmatattve ’vijñāte ’pi sakṛdbuddhimātrakaraṇe mokṣaprasaṅgāt | na ca tattvamasītyukte nāhaṃ saditipramāṇavākyajanitā buddhīrnivartayituṃ śakyā notpanneti vā śakyaṃ vaktum | sarvopaniṣadvākyānāṃ tatparatayaivopakṣayāt | yathāgnihotrādividhijanitāgnihotrādikartavyatābuddhīnāmatathārthatvamanutpannatvaṃ vā na śakyate vaktuṃ tadvat | yattūktaṃ sadātmā sannātmānaṃ kathaṃ na jānīyāditi | nāsau doṣaḥ | kāryakaraṇasaṅghātavyatirikto ’haṃ jīvaḥ kartā bhoktetyapi svabhāvataḥ prāṇināṃ vijñānādarśanātkisu tasya sadātmavijñānam | kathamevaṃ vyatiriktavijñāne sati teṣāṃ kartṛtvādivijñānaṃ sambhavati dṛśyate ca | tadvattasyāpi dehādiṣvātmabuddhitvānna syātsadātmavijñānam | tasmādvikārānṛtādhikṛtajīvātmavijñānanivartakamevedaṃ vākyaṃ tattvamasīti siddhamiti || 3 || || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya ṣoḍaśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrāhmaṇe ṣaṣṭhodhyāyaḥ samāptaḥ atha saptamo ’dhyāyaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf36e1a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login