You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,1.3
so ’haṃ bhagavo mantravid evāsmi nātmavit |
śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti |
so ’haṃ bhagavaḥ śocāmi |
taṃ mā bhagavāñ chokasya pāraṃ tārayatv iti |
taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat ||
Chānd-Mül, 1879-84
3. 'But, Sir, with all this I know the Mantras only, the sacred books, I do not know the Self. I have heard from men like you, that he who knows the Self overcomes grief. I am in grief. Do, Sir, help me over this grief of mine.'
Sanatkumira said to him: 'Whatever you have read, is only a name.
Chānd-Śaṃ, 8th c. A.D.
so ’haṃ bhagava etatsarvaṃ jānannapi mantravidevāsmi śabdārthamātravijñānavānevāsmītyarthaḥ | sarvo hi śabdo ’bhidhānamātramabhidhānaṃ ca sarvaṃ mantreṣvantarbhavati | mantravidevāsmi mantravitkarmavidityarthaḥ | mantreṣu karmāṇīti hi vakṣyati nā’tmavinnā’tmānaṃ vedbhi | nanvātmāpi mantraiḥ prakāśyata eveti kathaṃ mantraviccennā’tmavit | na | abhidhānābhidheyabhedasya vikāratvāt | na ca vikāra ātmeṣyate | nanvātmāpyātmaśabdenābhidhīyate | na"yato vāco nivartante" | "yatra nānya paśyati"ityādiśruteḥ | kathaṃ tarhyā’tmaivādhastāt’ ’sa ātme’tyādiśabdā ātmānaṃ pratyāyayanti | naiṣa doṣaḥ | dehavati pratyagātmani bhedaviṣaye prayujyamānaḥ śabdo dehādīnāmātmatve pratyākhyāyamāne yatpariśiṣṭaṃ sadavācyamapi pratyāyayati | yathā sarājikāyāṃ dṛśyamānāyāṃ senāyāṃ chatradhvajapatākādivyavahite ’dṛśyamāne ’pi rājanyeṣa rājā dṛśyata iti bhavati śabdaprayogastatra ko ’sau rājeti rājaviśeṣanirūpaṇāyāṃ dṛśyamānetarapratyākhyāne ’nyasminnadṛśyamāne ’pi rājani rājapratītirbhavettadvat | tasmātsohaṃ mantravitkarmavidevāsmi karmakāryaṃ ca sarvaṃ vikāra iti vikārajña evāsmi nā’tmavinnā’tmaprakṛtisvarūpajña ityarthaḥ | ata evokta"mācāryavānpuruṣo vede"ti | "yato vāco nivartante"ityādiśrutibhyaśca | śrutamāgamajñānamastyeva hi yasmānme mama bhagavaddṛśebhyo yuṣmatsadṛśebhyastaratyatikrāmati śokaṃ manastāpamakṛtārthabuddhitāmātmavidityataḥ | so ’hamanātmavittvāddhe bhagavaḥ śocāmyakṛtārthabuddhyā santapye sarvadā taṃ mā māṃ śokasya śokasāgarasya pāramantaṃ bhagavāṃstārayatvātmajñānoḍupena kṛtārthabuddhimāpādayatvabhayaṃ gamayatvityarthaḥ | tamevamuktavantaṃ hovāca yadvai kiñcaitadadhyagīṣṭhā adhītavānasi | adhyayanena tadarthajñānamupalakṣyate jñātavānasītyetannāmaivaitat | "vācā’rambhaṇaṃ vikāro nāmadheyam"iti śruteḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf60f5f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login