You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,1.5
sa yo nāma brahmety upāste |
yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste |
asti bhagavo nāmno bhūya iti |
nāmno vāva bhūyo ’stīti |
tan me bhagavān bravītv iti ||
Chānd-Mül, 1879-84
5. 'He who meditates on the name as Brahman, is, as it were, lord and master as far as the name reaches-he who meditates on the name as Brahman.'
'Sir, is there something better than a name?'
'Yes, there is something better than a name.'
'Sir, tell it me.'
Chānd-Śaṃ, 8th c. A.D.
sa yastu nāma brahmetyupāste tasya yatphalaṃ bhavati tacchṛṇu yāvannāmno gataṃ nāmno gocaraṃ tatra tasminnāmaviṣaye ’sya yathākāmacāraḥ kāmacaraṇaṃ rājña iva svaviṣaye bhavati | yo nāma brahmetyupāsta ityupasaṃhāraḥ | kimasti bhagavo nāmno bhūyo ’dhikataraṃ yadbrahmadṛṣṭyarhamanyadityabhiprāyaḥ | sanatkumāra āha nāmno vāva bhūyo ’styevetyukta āha yadyasti tanme bhagavānbravītviti || 5 || iti cchāndogyopaniṣadi saptamādhyāyasya prathamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf7f55e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login