You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,4.2
tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni saṃkalpe pratiṣṭhitāni |
samakḷpatāṃ dyāvāpṛthivī |
samakalpetāṃ vāyuś cākāśaṃ ca |
samakalpantāpaś ca tejaś ca |
teṣāṃ saṃkḷptyai varṣaṃ saṃkalpate |
varṣasya saṃkḷptyā annaṃ saṃkalpate |
annasya saṃkḷptyai prāṇāḥ saṃkalpante |
prāṇānāṃ saṃkḷptyai mantrāḥ saṃkalpante |
mantrāṇāṃ saṃkḷptyai karmāṇi saṃkalpante |
karmaṇāṃ saṃkḷptyai lokaḥ saṃkalpate |
lokasya saṃkḷptyai sarvaṃ saṃkalpate |
sa eṣa saṃkalpaḥ |
saṃkalpam upāssveti ||
Chānd-Mül, 1879-84
2. 'All these therefore (beginning with mind and ending in sacrifice) centre in will, consist of will, abide in will. Heaven and earth willed, air and ether willed, water and fire willed. Through the will of heaven and earth &c. rain wills; through the will of rain food wills; through the will of food the vital airs will; through the will of the vital airs the sacred hymns will; through the will of the sacred hymns the sacrifices will; through the will of the sacrifices the world (as their reward) wills; through the will of the world everything wills. This is will. Meditate on will.
Chānd-Śaṃ, 8th c. A.D.
tāni ha vā etāni mana ādīni saṃkalpaikāyanāni saṃkalpa eko ’yanaṃ gamanaṃ pralayo yeṣāṃ tāni saṃkalpaikāyanāni saṃkalpātmakānyutpattau saṃkalpe pratiṣṭhitāni sthitau samakḷpatāṃ saṃkalpaṃ kṛtavatyāviva hi dyauśca pṛthivī ca dyāvāpṛthivyau niścale lakṣyete | tathā samakalpetāṃ vāyuścā’kāśaṃ caitāvapi saṃkalpaṃ kṛtavantāviva tathā samakalpantāmāpaśca tejaśca svena rūpema niścalāni lakṣyante | yatasteṣāṃ dyāvāpṛthivyādīnāṃ saṃkḷptyai saṃkalpanimittaṃ varṣaṃ saṃkalpante | annamayā hi prāṇā annopaṣṭambhakāḥ | "annaṃ dāma"iti hi śrutiḥ | teṣāṃ saṃkḷptyai mantrāḥ saṃkalpante | prāṇāvānhi mantrānadhīte nābalaḥ | mantrāṇāṃ hi saṃkḷptyai karmāṇyagnihotrādīni saṃkalpante ’nuṣṭhīyamānāni mantraprakāśitāni samarthībhavanti phalāya | tato lokaḥ phalaṃ saṃkalpate karmakartṛsamavāyitayā samarthībhavatītyarthaḥ | lokasya saṃkḷptyai sarvaṃ jagatsaṃkalpate svarūpāvaikalyāya | etaddhīdaṃ sarvaṃ jagadyatphalāvasānaṃ tatsarvaṃ saṃkalpamūlam | ato viśiṣṭaḥ sa eṣa saṃkalpaḥ | ataḥ saṃkalpamupāḥsvetyuktvā phalamāha tadupāsakasya || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccfc4583-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login