You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,6.2
sa yo dhyānaṃ brahmety upāste |
yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste |
asti bhagavo dyānād bhūya iti |
dhyānād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti ||
Chānd-Mül, 1879-84
2. 'He who meditates on reflection as Brahman, is lord and master, as it were, as far as reflection reaches-he who meditates on reflection as Brahman.'
'Sir, is there something better than reflection?'
'Yes, there is something better than reflection.'
'Sir, tell it me.'
Chānd-Śaṃ, 8th c. A.D.
dhyānaṃ vāva cittādbhūyaḥ | dhyānaṃ nāma śāsroktadevatādyālambaneṣvacalo bhinnajātīyairanantaritaḥ pratyayasaṃtānaḥ | ekāgrateti yamāhuḥ | dṛśyate ca dhyānasya māhātmyaṃ phalataḥ | katham | yathā yogī dhyāyanniścalo bhavati dhyānaphalalābhe | evaṃ dhyāyatīva niścalā dṛśyate pṛthivī | dhyāyatīvāntarikṣamityādi samānamanyat | devāśca manuṣyāśca devamanuṣyā manuṣyā eva vā devasamā devamanuṣyāḥ śamādiguṇasaṃpannā manuṣyā devasvarūpaṃ na jahatītyarthaḥ | yasmādevaṃ viśiṣṭaṃ dhyānaṃ tasmādya iha loke manuṣyāṇāmeva dhanairvidyayā guṇairvā mahattāṃ mahattvaṃ prāpnuvanti dhanādimahattvahetuṃ labhanta ityarthaḥ | dhyānāpādāṃśā iva dhyānasyā’pādanamāpādo dhyānaphalalābha ityetattasyāṃśo ’vayavaḥ kalā kāciddhyānaphalalābhakalāvanta ivaivetyarthaḥ | te bhavanti niścalā iva lakṣyante na kṣudrā iva | atha ye punaralpāḥ kṣudrāḥ kiñcidapi dhanādimahattvaikadeśamaprāptāste pūrvoktaviparītāḥ kalahinaḥ kalahaśīlāḥ piśunāḥ paradoṣodbhāsakā upavādinaḥ paradoṣaṃ sāmīpyayuktameva vadituṃ śīlaṃ yoṣāṃ ta upavādinaśca bhavanti | atha ye mahattvaṃ prāptā dhanādinimittaṃ te ’nyānprati prabhavantīti prabhavo vidyācāryarājeśvarādayo dhyānāpādāṃśā ivetyādyuktārtham | ato dṛśyate dhyānasya mahattvaṃ phalato ’to bhūyaścittādatastadupāḥsvetyādyuktārtham || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd014ed8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login