You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,8.2
sa yo balam upāste |
yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste |
asti bhagavo balād bhūya iti |
balād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti ||
Chānd-Mül, 1879-84
2. 'He who meditates on power as Brahman, is, as it were, lord and master as far as power reaches-he who meditates on power as Brahman.'
'Sir, is there something better than power?'
'Yes, there is something better than power.'
'Sir, tell it me.'
Chānd-Śaṃ, 8th c. A.D.
balaṃ vāva vijñānādbhūyaḥ | balamityannopayogajanitaṃ manaso vijñeye pratibhānasāmarthyam | anaśanādṛgādīni na vai mā pratibhānti bho iti śruteḥ | śarīre ’pi tadevotthānādisāmarthyaṃ yasmādvijñānavatāṃ śatamapyekaḥ prāṇī balavānā kampayate yathā hastī matto manuṣyāṇāṃ śataṃ samuditamapi | yasmādevamannādyupayoganimittaṃ balaṃ tasmātsa puruṣo yadā balī balena tadvānbhavatyathotthātotthānasya kartottiṣṭhaṃśca gurūṇāmācāryasya ca paricaritā paricaraṇasya śuśrūṣāyāḥ kartā bhavati paricarannupasattā teṣāṃ samīpago ’ntaraṅgaḥ prayo bhavatītyarthaḥ | upasīdaṃśca samīpyaṃ gacchannekāgratayā’cāryasyānyasya copadeṣṭurgurordraṣṭā bhavati | tatastaduktasya śrotā bhavati | tata idamebhiruktamevamupapadyata ityupapattito mantā bhavati manvānaśca boddhā bhavatyevamevedamiti | tata evaṃ niścitya taduktārthasya kartānuṣṭhātā bhavati vijñātānuṣṭhānaphalasyānubhavitā bhavatītyarthaḥ | kiñca balasya māhātmyaṃ balena vai pṛthivī tiṣṭhatītyādyujvartham || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasyāṣṭamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd040ec2-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login