You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,13.2
sa yaḥ smaraṃ brahmety upāste |
yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste |
asti bhagavaḥ smarād bhūya iti |
smarād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti ||
Chānd-Mül, 1879-84
2. 'He who meditates on memory as Brahman, is, as it were, lord and master as far as memory reaches -he who meditates on memory as Brahman.'
'Sir, is there something better than memory?'
'Yes, there is something better than memory.'
'Sir, tell it me.'
Chānd-Śaṃ, 8th c. A.D.
smaro vāvā’kākāśādbhūyaḥ | smaraṇaṃ smaro ’ntaḥkaraṇadharmaḥ | sa ākāśādbhūyāniti draṣṭavyaṃ liṅgavyatyayena smartuḥ smaraṇe hi satyākāśādi sarvamarthavatsmaraṇavato bhogyatvāt | asati tu smarame sadapyasadeva | sattvakāryābhāvāt | nāpi sattvaṃ smṛtyabhāve śakyamākāśādīnāmavagantumityataḥ smaraṇasyā’kāśādbhṛyastvam | dṛśyate hi loke smaraṇasya bhūyastvaṃ yasmāttasmādyadyapi samuditā bahava ekasminnāsīrannupaviśeyuste tatrā’sīnā anyonyabhāṣitamapi na smarantaścetsyurnaiva te kañcana śabdaṃ śṛṇuyustathā na manvīranmantavyaṃ cetsmareyustadā manvīransmṛtyabhāvānna manvīraṃstathā na vijānīran | yadā vāva te smareyurmantavyaṃ vijñātavyaṃ śrotavyaṃ cātha śṛṇuyuratha manvīrannatha vijānīran | tathā smareṇa vai mama putrā eta iti putrānvijānāti smareṇa paśūn | ato bhūyastvātsmaramupāḥsveti | uktārthamanyat || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasya trayodaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0aa8f0-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login