You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,14.2
sa ya āśāṃ brahmety upāste |
āśayāsya sarve kāmāḥ samṛdhyanti |
amoghā hāsyāśiṣo bhavanti |
yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste |
asti bhagava āśāyā bhūya iti |
āśāyā bhūyo ’stīti |
tan me bhagavān bravītv iti ||
Chānd-Mül, 1879-84
2. 'He who meditates on hope as Brahman, all his desires are fulfilled by hope, his prayers are not in vain; he is, as it were, lord and master as far as hope reaches-he who meditates on hope as Brahman.'
'Sir, is there something better than hope?'
'Yes, there is something better than hope.'
'Sir, tell it me.'
Chānd-Śaṃ, 8th c. A.D.
yastvāśāṃ brahmetyupāste śṛṇu tasya phalam | āśayā sadopāsitayāsyopāsakasya sarve kāmāḥ samṛdhyanti samṛddhiṃ gacchanti | amoghā hāsyā’śiṣaḥ prārthanāḥ sarvā bhavanti yatprārthitaṃ sarvaṃ tadavaśyaṃ bhavatītyarthaḥ | yāvadāśāyā gatamityādi pūrvavat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya caturdaśa khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0bee03-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login