You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,15.2
sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha |
dhik tvāstv ity evainam āhuḥ |
pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti ||
Chānd-Mül, 1879-84
2. 'For if one says anything unbecoming to a father, mother, brother, sister, tutor or Brahmana, then people say, Shame on thee! thou hast offended thy father, mother, brother, sister, tutor, or a Brahmana.
Chānd-Śaṃ, 8th c. A.D.
kathaṃ pitrādiśabdānāṃ prasiddhārthotsargeṇa prāṇaviṣayatvamiti | ucyate - sati prāṇe pitrādiṣu pitrādiśabdaprayogāttadutkrāntau ca prayogābhāvāt | kathaṃ tadityāha | sa yaḥ kaścitpitrādīnāmanyatamaṃ yadi taṃ bhṛśamiva tadananurūpamiva kiñcidvacanaṃ tvaṅkārādiyuktaṃ pratyāha tadainaṃ pārśvasthā āhurvivekino dhiktvāstu dhigastu tvāmityevam | pitṛhā vai tvaṃ piturhantetyādi || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0d22b5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login