You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,25.2
athāta ātmādeśa eva |
ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti |
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati |
tasya sarveṣu lokeṣu kāmacāro bhavati |
atha ye ’nyathāto vidur anyarājānas te kṣayyalokā bhavanti |
teṣāṃ sarveṣu lokeṣv akāmacāro bhavati ||
Chānd-Mül, 1879-84
2. 'Next follows the explanation of the Infinite as the Self: Self is below, above, behind, before, right and left-Self is all this.
'He who sees, perceives, and understands this, loves the Self, delights in the Self, revels in the Self, rejoices in the Self-he becomes a Svarag, (an autocrat or self-ruler); he is lord and master in all the worlds.
'But those who think differently from this, live in perishable worlds, and have other beings for their rulers.
Chānd-Śaṃ, 8th c. A.D.
ahaṅkāreṇa dehādisaṃghāto ’pyādiśyate ’vivekibhirityatastadāśaṅkā mā bhūdityathānantaramātmādeśa ātmanaiva kevalena satsvarūpeṇa śuddhenā’diśyate | ātmaiva sarvataḥ sarvamityevamekamajaṃ sarvato vyomavatpūrṇamanyaśūnyaṃ paśyansa vā eṣa vidvānmananavijñānābhyāmātmaratirātmanyeva ratī ramaṇaṃ yasya so ’yamātmaratiḥ | tathā’tmakrīḍaḥ | dehamātrasādhanā ratirbāhyasādhanā krīḍā | loke srībhiḥ sakhibhiśca krīḍatīti darśanāt na tathā viduṣaḥ kiṃ tarhyātmavijñānanimittamevobhayaṃ bhavatītyarthaḥ | mithunaṃ dvaṃndvajanitaṃ sukhaṃ tadapi dvandvanirapekṣaṃ yasya viduṣaḥ | tathā’tmānandaḥ śabdādinimitta ānando ’viduṣāṃ na tathāsya viduṣaḥ kiṃ tarhyātmanimittameva sarvaṃ sarvadā sarvaprakāreṇa ca dehajīvitabhogādinimittabāhyavastunirapekṣa ityarthaḥ | sa evaṃlakṣaṇo vidvāñjīvanneva svārājye ’bhiṣiktaḥ patite ’pi dehe svarāḍeva bhavati | yata evaṃ bhavati tata eva tasya sarveṣu lokeṣu kāmacāro bhavati | prāṇādiṣu pūrvabhūmiṣu tatrāsyeti tāvanmātraparicchinnakāmacāratvamuktamanrājatvaṃ cārthaprāptaṃ sātiśayatvādyathāprāptasvārājyakāmacāratvānuvādena tatannivṛttirihocyate sa svarāḍityādinā | atha punarye ’nyathāta uktadarśanādanyathā vaiparītyena yathoktameva vā samyaṅna viduste ’nyarājāno bhavanti anyaḥ paro rājā svāmī yeṣāṃ te ’nyarājānaste | kiñca kṣayyo loko yeṣāṃ te kṣayylokāḥ | bhedadarśanasyālpaviṣayatvādalpaṃ ca tanmartyamityavocāma | tasmādye dvaitadarśinaste kṣayyalokāḥ svadarśanānurūpyeṇaiva bhavantyata eva teṣāṃ sarveṣu lokeṣvakāmacāro bhavati || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya pañcaviṃśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd159e11-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login