You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,26.2
tad eṣa ślokaḥ |
na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām |
sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ |
iti |
sa ekadhā bhavati tridhā bhavati pañcadhā |
saptadhā navadhā caiva punaś caikādaśa smṛtaḥ |
śataṃ ca daśa caikaś ca sahasrāṇi ca viṃśatiḥ |
āhāraśuddhau sattvaśuddhiḥ |
sattvaśuddhau dhruvā smṛtiḥ |
smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ |
tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ |
taṃ skanda ity ācakṣate ||
Chānd-Mül, 1879-84
2. 'There is this verse, "He who sees this, does not see death, nor illness, nor pain; he who sees this, sees everything, and obtains everything everywhere.
'"He is one (before creation), he becomes three (fire, water, earth), he becomes five, he becomes seven, he becomes nine; then again he is called the eleventh, and hundred and ten and one thousand and twenty."
'When the intellectual aliment has been purified, the whole nature becomes purified. When the whole nature has been purified, the memory becomes firm. And when the memory (of the Highest Self) remains firm, then all the ties (which bind us to a belief in anything but the Selo are loosened.
'The venerable Sanatkumara showed to Narada, after his faults had been rubbed out, the other side of darkness. They call Sanatkumara Skanda, yea, Skanda they call him.'
Chānd-Śaṃ, 8th c. A.D.
kiñca tadetasminnartha eṣa śloko mantro ’pi bhavati | na paśyaḥ paśyatīti paśyo yathoktadarśī vidvānityarthaḥ | mṛtyuṃ maraṇaṃ rogaṃ jvarādi duḥkhatāṃ duḥkhabhāvaṃ cāpi na paśyati | sarvaṃ ha sarvameva sa paśyaḥ paśyatyātmānameva sarvaṃ tataḥ sarvamāpnoti sarvaśaḥ sarvaprakārairiti | kiñca sa vidvānprāksṛṣṭiprabhedādekadhaiva bhavatyekadhaiva ca saṃsridhādibhedairanantabhedaprakāro bhavati sṛṣṭikāle | punaḥ saṃhārakāle mūlameva svaṃ pāramārthakamekadhābhāvaṃ pratipadyate svatantra eveti vidyāṃ phalena prarocayanstauti | athedānīṃ yathoktāyā vidyāyāḥ samyagavabhāsakāraṇaṃ mukhāvabhāsakāraṇasyevā’darśasya viśuddhikāraṇaṃ sādhanamupadiśyate-āhāraśuddhau | āhriyata ityāhāraḥ śabdādiviṣayavijñānaṃ bhokturbhogāyā’hriyate viśuddhikāraṇaṃ sādhanamupadiśyate-āhāraśuddhau | āhriyata ityāharaḥ śabdādiviṣayavijñānaṃ bhokturbhogāyā’hriyate tasya viṣayopalabdhilakṣaṇasya vijñānasya śuddhirāhāraśuddhī rāgadveṣamohadoṣairasaṃsṛṣṭaṃ viṣayavijñānamityarthaḥ | tasyāmāhārāśuddhau satyāṃ tadvato ’ntaḥkaraṇasya sattvasya śuddhirnairmalyaṃ bhavati | sattvaśuddhau ca satyāṃ yathāvagate bhūmātmani dhruvāvicchinnā smṛtiravismaramaṃ bhavati | tasyāṃ ca labdhāyāṃ smṛtilambhe sati sarveṣāmavidyākṛtānarthapāśarūpāṇāmanekajanmāntarānubhavabhāvanākaṭhinīkṛtānāṃ hṛdayākṣayāṇāṃ granthīnāṃ vipramokṣo viśeṣeṇa pramokṣaṇaṃ vināśo bhavatīti | yata etaduttarottaraṃ yathoktamāhāraśuddhimūlaṃ tasmātsā kāryetyarthaḥ | sarvaṃ śāsrārthamaśeṣata uktvā’khyāyikāmupasaṃharati śrutiḥ-tasmai mṛditakaṣāyāya vārkṣādiriva kaṣāyo rāgadveṣādidoṣaḥ sattvasya rañjanārūpatvātsa jñānavairāgyābhyāsarūpakṣāreṇa kṣālito mṛdito vināśito yasya nāradasya tasmai yogyāya mṛditakaṣāyāya tamaso ’vidyālakṣaṇātpāraṃ paramārthatattvaṃ darśayati darśitavānityarthaḥ | ko ’sau, bhagavān-"utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim | vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti || " evandharmā sanatkumāraḥ | tameva sanatkumāraṃ devaṃ skanda ityācakṣate kathayanti tadvidaḥ | dvirvacanamadhyāyaparisamāptyartham || 2 || || iti cchāndogyopaniṣadi saptamādhyāyasya ṣaḍviṃśaḥ khaṇḍaḥ iti cchāndogyopaniṣadbrahmaṇe saptamodhyāyaḥ samāptaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd16c88f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login