You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,1.2
taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo ’sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti |
sa brūyāt ||
Chānd-Mül, 1879-84
2. And if they should say to him: 'Now with regard to that city of Brahman, and the palace in it, i.e. the small lotus of the heart, and the small ether within the heart, what is there within it that deserves to be sought for, or that is to be understood.
Chānd-Śaṃ, 8th c. A.D.
taṃ cedevamuktavantamācāryaṃ yadi brūyurantevāsinaścodayeyuḥ, kathaṃ, yadidamasminbrahmapure paricchinne ’ntardaharaṃ puṇḍarīkaṃ veśma tato ’pyantaralpatara evā’kāśaḥ | puṇḍarīka eva veśmani tāvatkiṃ syāt | kiṃ tato ’lpatare khe yadbhavedityāhuḥ | daharo ’sminnantarākāśaḥ kiṃ tadatra vidyate na kiñcana vidyata ityabhiprāyaḥ | yadi nāma badaramātraṃ kimapi vidyate kiṃ tasyānveṣaṇena vijijñāsanena vā phalaṃ vijijñāsituḥ syāt | ato yatttrānveṣṭavyaṃ vijijñāsitavyaṃ vā na tena prayojanamityuktavataḥ sa ācāryo brūyāditi śrutervacanam || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd186775-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login