You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,1.6
tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate |
tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati |
atha ya ihātmānam anivudya vrajanty etaṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati ||
Chānd-Mül, 1879-84
6. 'And as here on earth, whatever has been acquired by exertion, perishes, so perishes whatever is acquired for the next world by sacrifices and other good actions performed on earth. Those who depart from hence without having discovered the Self and those true desires, for them there is no freedom in all the worlds. But those who depart from hence, after having discovered the Self and those true desires, for them there is freedom in all the worlds.
Chānd-Śaṃ, 8th c. A.D.
athānyo dṛṣṭāntastatkṣayaṃ prati tadyathehetyādiḥ | tattatra yatheha loke tāsāmeva svāmyanuśāsanānuvartinīnāṃ prajānāṃ sevādijito lokaḥ parādhīnopabhogaḥ kṣīyate ’ntavānbhavati | athedānīṃ dārṣṭāntikamupasaṃharati-evamevāmutrāgnihotrādipuṇyaj ito lokaḥ parādhīnopabhogaḥ kṣīyata evetyukto doṣa eṣāmiti viṣayaṃ darśayati-tadya ityādinā | tattatrehāsmiṃlloke jñānakarmaṇoradhikṛtā yogyāḥ santa ātmānaṃ yathoktalakṣaṇaṃ śāstrācāryopadiṣṭamananuvidya yathopadeśamanu svasaṃvedyatāmakṛtvā vrajanti dehādasmāt prayanti ya etāṃśca yathoktān satyān satyasaṃkalpakāryāṃśca svātmasthān kāmānananuvidya vrajanti teṣāṃ sarveṣu lokeṣvakāmacāro ’svatantratā bhavati | yathā rājānuśāsanānuvartinīnāṃ prajānāmityarthaḥ | atha ye ’nya iha loka ātmānaṃ śāsrācāryoradeśamanuvidya svātmasaṃvedyatāmāpādya vrajanti yathoktāṃśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati rājña iva sārvabhaumasyeha loke || 6 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya prathamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd1aa019-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login