You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,3.2
atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate |
atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ |
tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari sañcaranto na vindeyuḥ |
evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ ||
Chānd-Mül, 1879-84
2. 'Those who belong to us, whether living or departed, and whatever else there is which we wish for and do not obtain, all that we find there (if we descend into our heart, where Brahman dwells, in the ether of the heart), There are all our true desires, but hidden by what is false. As people who do not know the country, walk again and again over a gold treasure that has been hidden somewhere in the earth and do not discover it, thus do all these creatures day after day go into the Brahma-world (they are merged in Brahman, while asleep), and yet do not discover it, because they are carried away by untruth (they do not come to themselves, i.e. they do not discover the true Self in Brahman, dwelling in the heart).
Chānd-Śaṃ, 8th c. A.D.
atha punarye cāsya viduṣo jantorjīvā jīvantīha putrā bhrātrādayo vā ye ca pretā mṛtā iṣṭāḥ saṃbandhino yaccānyadiha loke vastrānnapānādi ratnādi vā vastvicchanna labhate tatsarvamatra hṛdayākāśākhye brahmaṇi gatvā yathoktena vidhinā vindate labhate | atrāsminhārdākāśe hi yasmādasyaite yathoktāḥ satyāḥ kāmā vartante ’natāpidhānāḥ | kathamiva tadanyāyyamityucyate-tattatra yathā hiraṇyanidhiṃ hiraṇyameva punargrahaṇāya nidhātṛbhirnidhīyata iti nidhistaṃ hiraṇyanidhiṃ nihitaṃ bhūmeradhastānnikṣiptamakṣetrajñā nidhiśāsrairnidhikṣetramajānantaste nidheruparyupari saṃcaranto ’pi nidhiṃ na vindeyuḥ śakyavedanamapi | evamevemā avidyavatyaḥ sarvā imāḥ prajā yathoktaṃ hṛdayākāśākhyaṃ brahmalokaṃ brahmaiva loko brahmalokastamaharahaḥ pratyahaṃ gacchantyo ’pi suṣuptakāle na vidandanti na labhanta eṣo ’haṃ brahmalokabhāvamāpanno ’smyadyeti | anṛtena hi yathoktena hi yasmātpratyūḍhā hṛtāḥ svarūpādavidyādidoṣairbahipakṛṣṭā ityarthaḥ | ataḥ kaṣṭamidaṃ vartate jantūnāṃ yatsvāyattamapi brahma na labhyata ityabhiprāyaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd216d88-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login