You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,3.3
sa vā eṣa ātmā hṛdi |
tasyaitad eva niruktaṃ hṛdy ayam iti tasmād dhṛd ayam |
ahar ahar vā evaṃvit svargaṃ lokam eti ||
Chānd-Mül, 1879-84
3. 'That Self abides in the heart. And this is the etymological explanation. The heart is called hrid-ayam, instead of hridy-ayam, i.e. He who is in the heart. He who knows this, that He is in the heart, goes day by day (when in sushupti, deep sleep) into heaven (svarga), i.e. into the Brahman of the heart.
Chānd-Śaṃ, 8th c. A.D.
sa vai ya ātmāpahatapāpmeti prakṛto vaiśabdena taṃ smārayatyeṣa vivakṣita ātmā hṛdi hṛdayapuṇḍarīka ākāśaśabdenābhihitaḥ | tasyaitasya hṛdayasyaitadeva niruktaṃ nirvacanaṃ nānyata | hṛdyayamātmā vartata iti yasmāt tasmāddhṛdayaṃ hṛdayanāmanirvacanaprasiddhyāpi svahṛdaya ātmetyavagantavyamityabhiprāyaḥ | aharaharvai pratyahamevaṃviddhṛdyayamātmeti jānansvargaṃ lokaṃ hārdaṃ brahmaiti pratipadyate | nanvanevaṃvidapi suṣuptakāle hārdaṃ brahma pratipadyata eva suṣuptakāle satā somya tadā saṃpanna ityuktatvāt | bāḍhamevaṃ tathāpyasti viśeṣaḥ | yathā jānannajānaṃśca sarvo jantuḥ sadbrahmaiva tathāpi tattvamasīti pratibodhito vidvānsadeva nānyo ’smīti jānansadeva bhavati | evameva vidvānavidvāṃścasuṣupte yadyapi satsaṃpadyate tathāpyevaṃvideva svargaṃ lokametītyucyate | dehapāte ’pi vidyāphalasyāvaśyaṃbhāvitvādityeṣa viśeṣaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2221e8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login