You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,3.4
atha ya eṣa saṃprasādo ’smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tasya ha vā etasya brahmaṇo nāma satyam iti ||
Chānd-Mül, 1879-84
4. 'Now that serene being which, after having risen from out this earthly body, and having reached the highest light (self-knowledge), appears in its true form, that is the Self,' thus he spoke (when asked by his pupils). This is the immortal, the fearless, this is Brahman. And of that Brahman the name is the True, Satyam,
Chānd-Śaṃ, 8th c. A.D.
suṣuptakāle svenā’manā satā saṃpannaḥ sansamyakprasīdatīti jāgratsvapnayorviṣayendriyasaṃyogajātaṃ kāluṣyaṃ jahātīti saṃprasādaśabdo yadyapi sarvajantūnāṃ sādhāraṇastathāpyevaṃvitsvargaṃ lokametīti prakṛtatvādeṣa saṃprasāda iti saṃnihitavadyatnaviśeṣātso ’thedaṃ śarīraṃ hitvāsmāccharīrātsamutthāya śarīrātmabhāvanāṃ parityajyetyarthaḥ | na tvāsanādiva samutthāyetīha yuktam | svena rūpeṇeti viśeṣaṇāt | na hyanyata utthāya svarūpaṃ saṃpattavyam | svarūpameva hi tanna bhavati pratipattavyaṃ cetsyāt | paraṃ paramātmalakṣaṇaṃ vijñaptisvabhāvaṃ jyotirupasaṃpadya svāsthyamupagamyetyetat | svena ātmīyena rūpeṇābhiniṣpadyate prāgetasyāḥ svarūpasaṃpatteravidyayā dehamevāparaṃ rūpamātmatvenopagata iti tadapekṣayedamucyate svena rūpeṇeti | aśarīratā hyātmanaḥ svarūpaṃ yatsvaṃ paraṃ jyotiḥsvarūpamāpadye saṃprasāda eṣa ātmeti hovāca | sa brūyāditi yaḥ śrutyā niyukto ’ntevāsibhyaḥ | kiñcaitadamṛtamavināśi bhūmā yo vai bhūmā tadamṛtamityuktam | ata evābhayaṃ bhūmno dvitīyābhāvādata etadbrahmeti | tasya ha vā etasya brahmaṇo nāmābhidhānam | kiṃ tatsatyamiti | satyaṃ hyavitathaṃ brahma | tatsatyaṃ sa ātmeti hyuktam | atha kimarthamidaṃ nāma punarucyate | tadupāsanavidhistutyartham || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd22aadf-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login