You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,3.5
tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattdamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṃvitsvargaṃ lokameti ||
Chānd-Mül, 1879-84
5. This name Sattyam consists of three syllables, sat-ti-yam. Sat signifies the immortal, t, the mortal, and with yam he binds both. Because he binds both, the immortal and the mortal, therefore it is yam. He who knows this goes day by day into heaven (svarga).
Chānd-Śaṃ, 8th c. A.D.
tāni ha vā etāni brahmaṇo nāmākṣarāṇi trīṇyetāni satīyāmati sakārastakāro yamiti ca | takāra īkāraḥ uccāraṇārtho ’nubandhaḥ | hrasvenaivākṣareṇa punaḥ pratinirdeśātteṣām | tattatra yatsatsakārastadamṛtaṃ sadbrahmāmṛtavācakatvādamṛta eva sakārastakāranto nirdiṣṭaḥ | atha yattitakārastanmartyam | atha yadyamakṣaraṃ tenākṣareṇāmṛtamartyākhye pūrve ubhe ’kṣare yacchati yamayati niyamayati vaśīkarotyātmana ityarthaḥ | yadyasmādanena yamityetenobhe yacchati tasmādyām | saṃyate iva hyetena yamā lakṣyete | braṅmanāmākṣarasyāpīdamamṛtatvādidharmavattvaṃ mahābhāgyaṃ kimuta nāmavata ityupāsyatvāya stūyate | brahmanāmanirvacanenaiva nāmavato vettaivaṃvit | aharaharvā evaṃvitsvargaṃ lokametītyuktārtham || 5 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya tṛtīyaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2346a2-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login