You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,4.2
tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati |
viddhaḥ sann aviddho bhavati |
upatāpī sann anupatāpī bhavati |
tasmād vā etaṃ setuṃ tīrtvā api naktam ahar evābhiniṣpadyate |
sakṛd vibhāto hy evaiṣa brahmalokaḥ ||
Chānd-Mül, 1879-84
2. Therefore he who has crossed that bank, if blind, ceases to be blind; if wounded, ceases to be wounded; if afflicted, ceases to be afflicted. Therefore when that bank has been crossed, night becomes day indeed, for the world of Brahman is lighted up once for all.
Chānd-Śaṃ, 8th c. A.D.
yasmācca pāpmakārya māndhyādi śarīravataḥ syānna tvaśarīrasya tasmādvā etamātmānaṃ setuṃ tīrvā prāpyānandho bhavati dehavattve pūrvamandho ’pi san | tatā viddhaḥ sandehavattve sa dehaviyoge setuṃ tīrtvā prāpyānandho bhavati dehavattve pūrvamandho ’pi san | tathā viddhaḥ sandehavattve sa dehaviyogo setuṃ prāpyāviddho bhavati | tathopatāpī rogādyupatāpavānsannanupatāpī bhavati | kiñca yasmādahorātre na staḥ setau tasmādvā etaṃ setuṃ tīrtvā prāpya naktamapi tamorūpaṃ rātrirapi sarvamaharevābhiniṣpadyate | vijñaptyātmajyotiḥ svarūpamaharivāhaḥ sadaikarūpaṃ viduṣaḥ saṃpadyata ityarthaḥ | sakṛdvibhātaḥ sadā vibhātaḥ sadaikarūpaḥ svena rūpeṇaiṣa brahmalokaḥ || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd24691d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login