You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,5.4
tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ |
teṣāṃ sarveṣu lokeṣu kāmacāro bhavati ||
Chānd-Mül, 1879-84
4. Now that world of Brahman belongs to those who find the lakes Ara and Nya in the world of Brahman by means of abstinence; for them there is freedom in all the worlds.
Chānd-Śaṃ, 8th c. A.D.
tattatra hi brahmaloka etāvarṇavau yāvaraṇyākhyāvuktau brahmacaryeṇa sādhanenānuvindanti ye teṣāmevaiṣa yo vyākhyāto brahmalokasteṣāṃ ca brahmacaryasādhavanatāṃ brahmavidāṃ sarveṣu lokeṣu kāmacāro bhavati | nānyeṣāmabrahmacaryaparāṇāṃ bāhyaviṣayāsaktabuddhīnāṃ kadācidapītyarthaḥ | nanvatra tvamindrastvaṃ yamastvaṃ varuṇa ityādibhiryathā kaścitstūyate mahārha evamiṣṭādibhiḥ śabdairna stryādiviṣayatṛṣṇānivṛttimātraṃ stutyarhaṃ kiṃ tarhi jñānasya mokṣasādhanatvāttadeveṣṭādibhiḥ stūyata iti kecit | na | stryādibāhyaviṣayatṛṣṇāpahṛtacittānāṃ pratyagātmavivekavijñānānupapatteḥ | "parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅpaśyati nāntarātman"ityādiśrutismṛtiśatebhyaḥ | jñānasahakārikāraṇaṃ stryādiviṣayatṛṣṇānivṛttisādhanaṃ vidhātavyameveti yuktaiva tatstutiḥ | nanu ca yajñādibhiḥ stutaṃ brahmacaryamiti yajñādīnāṃ puruṣārthasādhanatvaṃ gamyate | satyaṃ gamyate | na tviha brahmalokaṃ prati yajñādīnāṃ sādhanatvamabhipretya yajñādibhir brahmacaryaṃ stūyate kiṃ tarhi teṣāṃ prasiddhaṃ puruṣārthasādhanatvamapekṣya | yathendrādibhī rājā na tu yatrendrādīnāṃ vyāpārastatraiva rājña iti tadvat | ya imer’ṇavādayo brāhmalaukikāḥ saṃkalpajāśca pitrādayo bhogāste kiṃ pārthivā āpyāśca yatheha loke dṛśyante taddhadarṇavavṛkṣapūḥsvarṇamaṇḍapānyāhosvinmānasapratyayamātrāṇīti | kiñcātaḥ, yadi pārthivā āpyāśca sthūlāḥ syurhṛdyākāśe samādhānānupapattiḥ | purāṇe ca"manomayāni brahmaloke śarīrādīnī"ti vākyaṃ virudhyeta | "aśokamahimam"ityādyāśca śrutayaḥ | nanu"samudrāḥ saritaḥ sarāṃsi vāpyaḥ kūpā yajñā vedā mantrādayaśca mūrtimanto brahmāṇamupatiṣṭhanta"iti mānasatvai virudhyeta purāṇasmṛtiḥ | na | mūrtimattve prasiddharūpāṇāmeva tatra gamanānupapatteḥ | tasmātprasiddhamūrtivyatirekeṇa sāgarādīnāṃ mūrtyantaraṃ sāgarādibhirupāttaṃ brahmalokagantṛ kalpanāyāṃ yathāprasiddhā eva mānasya ākāravatyaḥ puṃstryādyā mūrtayo yuktāḥ kalpayituṃ mānasadehānurūpyasaṃbandhopapatteḥ | dṛṣṭā hi mānasya evā’kāravatyaḥ puṃstryādyā mūrtayaḥ svapne | nanu tā anṛtā eva | ta ime satyāḥ kāmā iti śrutistathā sati virudhyeta | na | mānasapratyayasya sattvopapatteḥ | mānasā hi pratyayāḥ srīpuruṣādyākārāḥ svapne dṛśyante | nanu jāgradvāsanārūpāḥ svapnadṛśyā na tu tatra stryādayaḥ svapne vidyante | atyalpamidamucyate | jāgradviṣayā api mānasapratyayābhinirvṛttā eva sadīkṣābhinirvṛttatejo ’bannamayatvājjāgradviṣayāṇām | saṃkalpamūlā hi lokā iti coktam"samakḷpatāṃ dyāvāpṛthivī"ityatra | sarvaśrutiṣu ca pratyagātmana utpattiḥ pralayaśca tatraiva sthitiśca"yathā vā arā nābhau"ityādinocyate | tasmānmānasānāṃ bāhyānāṃ ca viṣayāṇāmitaretarakāryakāraṇamiṣyata eva bījāṅkuravat | yadyapi bāhyā eva mānasā mānasā eva ca bāhyā nānṛtatvaṃ teṣāṃ kadācidapi svātmani bhavati | nanu svapne dṛṣṭāḥ pratibuddhasyānṛtā bhavanti viṣayāḥ | satyameva | jāgradbodhāpekṣaṃ tu tadanṛtatvaṃ na svataḥ | tathā svapnabodhāpekṣaṃ ca jāgraddṛṣṭaviṣayānṛtatvaṃ na svataḥ | viśeṣākāramātraṃ tu sarveṣāṃ mithyāpratyayanimittamiti vācā’rambhaṇaṃ vikāro nāmadheyamanṛtaṃ trīṇi rūpāṇītyeva satyam | tānyapyākāraviśeṣato ’nṛtaṃ svataḥ sanmātrarūpatayā satyam prāksadātmapratibodhātsvaviṣaye ’pi sarvaṃ styameva svapnadṛśyā iveti na kaścidvirodhaḥ | tasmānmānasā eva brāhmalaukikā araṇyādayaḥ pitrādayaḥ kāmāḥ | bāhyaviṣayabhogavadaśuddhirahitatvācchuddhasattvasaṃkalpajanyā iti niratiśayasukhāḥ satyāśceśvarāṇāṃ bhavantītyarthaḥ | satsatyātmapratibodhe ’pi rajjvāmiva kalpitāḥ sarpādayaḥ sadātmasvarūpatāmeva pratipadyanta iti sadātmanā satyā eva bhavanti || 4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya pañcamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2770ba-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login