You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,6.2
tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca |
amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ |
ābhyo nāḍībhyaḥ pratāyante te ’muṣminn āditye sṛptāḥ ||
Chānd-Mül, 1879-84
2. As a very long highway goes to two places, to one at the beginning, and to another at the end, so do the rays of the sun go to both worlds, to this one and to the other. They start from the sun, and enter into those arteries; they start from those arteries, and enter into the sun.
Chānd-Śaṃ, 8th c. A.D.
tasyādhyātmaṃ nāḍībhiḥ kathaṃ saṃbandha ityatra dṛṣṭāntamāha-tattatra yathā loke mahānvistīrṇaḥ panthā mahāpatha ātato vyāpta ubhau gacchatīmaṃ ca saṃnihitamamuṃ ca viprakṛṣṭaṃ dūrasthamevaṃ yathā dṛṣṭānto mahāpatha ubhau grāmau praviṣṭa evamevaitā ādityasya raśmaya ubhau lokāvamuṃ cā’dityamaṇḍalamimaṃ ca puruṣaṃ gacchantyubhayatra praviṣṭāḥ | yathā mahāpathaḥ | katham | amuṣmādādityamaṇḍalātpratāyante saṃtatā bhavanti | tā adhyātmamāsu piṅgalādivarṇāsu yathoktāsu nāḍīṣu sṛptā gatāḥ praviṣṭā ityarthaḥ | ābhyo nāḍībhyaḥ pratāyante pravṛttāḥ santānabhūtāḥ satyaste ’muṣmin | raśmīnāmubhayaliṅgatvātta ityucyante || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd28ca02-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login