You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,6.3
tad yatraitat suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānāti |
āsu tadā nāḍīṣu sṛpto bhavati |
taṃ na kaścana pāpmā spṛśati |
tejasā hi tadā saṃpanno bhavati ||
Chānd-Mül, 1879-84
3. And when a man is asleep, reposing, and at perfect rest, so that he sees no dream, then he has entered into those arteries. Then no evil touches him, for he has obtained the light (of the sun).
Chānd-Śaṃ, 8th c. A.D.
tattatraivaṃ sati yatra yasminkāla etatsvapanamayaṃ jīvaḥ supto bhavati | svāpasya dviprakāratvādviśeṣaṇaṃ samasta iti | upasaṃhṛtasarvakaraṇavṛttirityetat | ato bāhyaviṣayasaṃparkajanitakāluṣyābhāvātsamyak | prasannaḥ saṃprasanno bhavati | ata eva svapnaṃ viṣayākārābhāsaṃ mānasaṃ svapnapratyayaṃ na vijānāti nānubhavatītyarthaḥ | yadaivaṃ supto bhavatyāsu sauratejaḥpūrṇāsu yathoktāsu nāḍīṣu tadā sṛptaḥ praviṣṭo nāḍībhirdvārabhūtābhirhṛdayākāśaṃ gato bhavatītyarthaḥ | na hyanyatra satsaṃpatteḥ svapnādarśanamastīti sāmarthyānnāḍīṣviti saptamī tṛtīyayā pariṇamyate | taṃ satā saṃpannaṃ na kaścana na kaścidapi dharmādharmarūpaḥ pāpmā spṛśatīti svarūpāvasthitatvāttadā’tmanaḥ | dehendriyaviśiṣṭaṃ hi sukhaduḥkhakāryapradānena pāpmā spṛśatīti na tu satsaṃpannaṃ svarūpāvasthaṃ kaścidapi pāpmā spraṣṭumutsahate | aviṣayatvāt | anyo hyanyasya viṣayo bhavati na tvanyatvaṃ kenacitkutaścidapi satsaṃpannasya | svarūpapracyavanaṃ tvātmano jāgratsvapnāvasthāṃ prati gamanaṃ bāhyaviṣayapratibodho ’vidyākāmakarmabījasya brahmavidyāhutāśādāhanimittamityavocāma ṣaṣṭha eva tadihāpi pratyetavyam | yadaivaṃ suptaḥ saureṇa tejasā hi nāḍyantargatena sarvataḥ saṃpanno vyāpto bhavati | ato viśeṣeṇa cakṣurādināḍīdvārairbāhyaviṣayabhogāyāprasṛtāni karaṇānyasya tadā bhavanti | tasmādayaṃ karaṇānāṃ nirodhātsvātmanyevāvasthitaḥ svapnaṃ na vijānātīti yuktam || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd29754c-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login