You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,6.4
atha yatraitad abalimānaṃ nīto bhavati |
tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti |
sa yāvad asmāc charīrād anutkrānto bhavati |
tāvaj jānāti ||
Chānd-Mül, 1879-84
4. And when a man falls ill, then those who sit round him, say, 'Do you know me? Do you know me?' As long as he has not departed from this body, he knows them.
Chānd-Śaṃ, 8th c. A.D.
tatraivaṃ satyatha yatra yasminkāle ’balimānamabalabhāvaṃ dehasya rogādinimittaṃ jarādinimittaṃ vā kṛśībhāvametannayanaṃ nītaḥ prāpito devadatto bhavati mumūrṣaryadā bhavatītyarthaḥ | tamabhitaḥ sarvato veṣṭayitvā’sīnā jñātaya āhurjānāsi māṃ tava putraṃ jānāsi māṃ pitaraṃ cetyādi | sa mumūrṣuryāvadasmāccharīrādanutkrānto ’nirgato bhavati tāvatputrādīñjānāti || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2a1240-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login