You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,6.6
tad eṣa ślokaḥ |
śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā |
tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti ||
Chānd-Mül, 1879-84
6. There is this verse: 'There are a hundred and one arteries of the heart; one of them penetrates the crown of the head; moving upwards by it a man reaches the immortal; the others serve for departing in different directions, yea, in different directions.'
Chānd-Śaṃ, 8th c. A.D.
tadetasminyathokter’tha eṣa śloko mantro bhavati | śataṃ caikā caikottaraśataṃ nāḍyo hṛdayasya māṃsapiṇḍabhūtasya saṃbandhinyaḥ pradhānato bhavanti | ānantyāddehanāḍīnām | tāsāmekā mūrdhānamabhiniḥsṛtā vinirgatā tayordhvamāyangacchannamṛtatvamamṛtabhāvameti viṣvaṅnānāgatayastiryagvisarpiṇya ūrdhvagāścānyā nāḍyo bhavanti saṃsāragamanadvārabhūtā na tvamṛtatvāya kiṃ tarhyatkamaṇa evotkrāntyarthameva bhavantītyarthaḥ | dvirabhyāsaḥ prakaraṇasamāptyarthaḥ || 6 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2b5479-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login