You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,7.2
tad dhobhaye devāsurā anububudhire |
te hocur hanta tam ātmaānam anvecchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti |
indro haiva devānām abhipravavrāja virocano ’surāṇām |
tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ ||
Chānd-Mül, 1879-84
2. The Devas (gods) and Asuras (demons) both heard these words, and said : 'Well, let us search for that Self by which, if one has searched it out, all worlds and all desires are obtained.'
Thus saying Indra went from the Devas, Virokana from the Asuras, and both, without having communicated with each other, approached Pragapati, holding fuel in their hands, as is the custom for pupils approaching their master.
Chānd-Śaṃ, 8th c. A.D.
taddhobhaya ityādyākhyāyikāprayojanamuktam | taddha kila prajāpatervacanamubhaye devāsurā devāścāsurāśca devāsurā anu paramparāgataṃ svakarṇagocarāpannamanububudhire ’nubuddhavantaḥ | te caitatprajāpativaco buddhvā kimakurvannityucyate-te hocuruktavanto ’nyonyaṃ devāḥ svapariṣadyasurāśca hanta yadyanumatirbhavatāṃ prajāpatinoktaṃ tamātmānamanvicchāmo ’nveṣaṇaṃ kurmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāśca kāmānityuktvendro haiva rājaiva svayaṃ devānāmitarāndevāṃśca bhogaparicchadaṃ ca sarvaṃ sthāpayitvā śarīramātreṇaiva prajāpatiṃ pratyabhipravavrāja pragatavāṃstathā virocano ’surāṇām | vinayena guravo ’bhigantavyā ityetaddarśayati | trailokyarājyācca gurutarā vidyate | yato devāsurarājau mahārhabhogārhai santau tathā gurumabhyupagatavantau | tau ha kilāsaṃvidānāvevānyonyaṃ saṃvidamakurvāṇau vidyāphalaṃ pratyanyonyamīrṣyāṃ darśayantau samitpāṇī samidbhārahastau prajāpatisakāśamājagmaturāgatavantau || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2c9afe-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login