You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,7.4
tau ha prajāpatir uvāca ya eṣo ’kṣiṇi puruṣo dṛṣyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
atha yo ’yaṃ bhagavo ’psu parikhyāyate yaś cāyam ādarśe katama eṣa iti |
eṣa u evaiṣu sarveṣvannteṣu parikhyāyata iti hovāca ||
Chānd-Mül, 1879-84
4. Pragapati said to them: 'The person that is seen in the eye, that is the Self. This is what I have said. This is the immortal, the fearless, this is Brahman.'
They asked: 'Sir, he who is perceived in the water, and he who is perceived in a mirror, who is he?'
He replied: 'He himself indeed is seen in all these .'
Chānd-Śaṃ, 8th c. A.D.
tāvevaṃ tapasvinau śuddhakalmaṣau yogyāvupalabhya prajāpatiruvācaha-ya eṣo ’kṣiṇi puruṣo nivṛttacakṣurbhirmṛditakaṣāyairdṛśyate yogibhirdraṣṭā, eṣa ātmāpahatapāpmādiguṇo yamavocaṃ purāhaṃ yadvijñānātsarvalokakāmāvāptiretadamṛtaṃ bhamākhyamata evābhayamata eva brahma vṛddhatamamiti | athaitatprajāpatinoktamakṣiṇi puruṣo dṛśyata iti vacaḥ śrutvā chāyārūpaṃ puruṣaṃ jagṛhatuḥ | gṛhītvā ca dṛḍhīkaraṇāya prajāpatiṃ pṛṣṭavantau | atha yo ’yaṃ he bhagavo ’psu parikhyāyate parisamantājjñāyate yaścāyamādarśa ātmanaḥ pratibimbākāraḥ parikhyāyate khaḍgādau ca katama eṣa eṣāṃ bhagavadbhiruktaḥ kiṃvaika eva sarveṣviti | evaṃ pṛṣṭaḥ prajāpatiruvāca-eṣa u eva yaścakṣuṣi draṣṭā mayokta iti | etanmanasi kṛtvaiṣu sarveṣvanteṣu madhyeṣu parikhyāyata iti hovāca | nanu kathaṃ yuktaṃ śiṣyorviparītagrahaṇamanujñātuṃ prajāpatervigatadoṣasyā’cāryasya sataḥ | satyameva, nānujñātam | katham | ātmanyadhyāropitapāṇḍityamahattvaboddhṛtvau hīndravirocanau tathaiva ca prathitau loke | tau yadi prajāpatinā mūḍhau yuvāṃ viparītagrāhiṇāvityuktau syātāṃ tatastastayościtte duḥkhaṃ syāttajjanitācca cittāvasādātpunaḥ praśnaśravaṇagrahaṇāvadhāraṇaṃ pratyutsāhavidhātaḥ syādato rakṣaṇīyau śiṣyāviti manyate prajāpatiḥ | gṛhṇītāṃ tāvattadudaśarāvadṛṣṭāntenāpaneṣyāmīti ca | nanu na yuktameṣa u evetyanṛtaṃ vaktum | na cānṛtamuktam | katham | ātmanokto ’kṣipuruṣo manasi saṃnihitataraḥ śiṣyagṛhītācchāyātmanaḥ sarveṣāṃ cābhyantaraḥ"sarvāntaraḥ"iti śruteḥ | tamevāvocadeṣa u evetyato nānṛtamuktaṃ prajāpatinā | tathā ca tayorviparītagrahaṇanivṛttyarthaṃ hyāha || 4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya saptamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2de1b3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login