You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,9.2
sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca |
maghavan yac chāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti |
sa hovāca yathā eva khalvayyaṃ bhagavo ’smiñ charīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe ’ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ |
asyaiva śarīrasya nāśam anv eṣa naśyati |
nāham atra bhogyaṃ paśyāmīti ||
Chānd-Mül, 1879-84
2. Taking fuel in his hand he came again as a pupil to Pragapati. Pragapati said to him: 'Maghavat (Indra), as you went away with Virokana, satisfied in your heart, for what purpose did you come back?'
He said : 'Sir, as this self (the shadow) is well adorned, when the body is well adorned, well dressed, when the body is well dressed, well cleaned, if the body is well cleaned, that self will also be blind, if the body is blind, lame, if the body is lame, crippled, if the body is crippled, and will perish in fact as soon as the body perishes. Therefore I see no good in this (doctrine).'
Chānd-Śaṃ, 8th c. A.D.
ato nāhamatrāsmiṃśchāyātmadarśane dehātmadarśane vā bhogyaṃ phalaṃ paśyāmītyevaṃ doṣaṃ dehacchāyātmadarśane ’dhyavasya sa samitpāṇirbrahmacaryaṃ vastuṃ punareyāya | taṃ ha prajāpatiruvāca-maghavanyacchāntahṛdayaḥ prāvrājīḥ pragatavānasi virocanena sārdhaṃ kimicchanpunarāgama iti | vijānannapi punaḥ papracchendrābhiprayābhivyaktaye yadvettha tena mopasīdeti yadvat | tathā ca svābhiprayāṃ prakaṭamakarodyathaiva khalvayamityadi, evameveti cānvamodata prajāpatiḥ | nanu tulye ’kṣipuruṣaśravame dehacchāyāmindro ’grahīdātmeti dehameva va virocanastatkiṃnimittam | tatra manyate | yathendrasyodaśarāvādiprajāpativacanaṃ smarato devānaprāptasyaivā’cāryoktabuddhyā chāyātmagrahaṇaṃ tatra doṣadarśanaṃ cābhūt | na tathā virocanasya kiṃ tarhi deha evā’tmadarśanaṃ nāpi tatra doṣadarśanaṃ babhūva | tadvadeva vidyāgrahaṇasāmarthyapratibandhadoṣālpatvabahutvāpekṣamindravirocanayośchāyātmadehayorgrahaṇam | indro ’lpadoṣatvāddṛśyata itiśrutyarthameva śraddadhānatayā jagrāhetaraśchāyānimittaṃ dehaṃ hitvā śrutyarthaṃ lakṣaṇayā jagrāha prajāpatinokto ’yamiti doṣabhūyastvāt | yathā kila nīlānīlayorādarśe dṛśyamānayorvāsasoryannīlaṃ tanmahārhamiti cchāyānimittaṃ vāsa evocyate na cchāyā tadvaditi virocanābhiprāyaḥ | svacittaguṇadoṣavaśādeva hi śabdārthāvadhāraṇaṃ tulye ’pi śravaṇe khyāpitaṃ dāmyata datta dayadhvamiti dakāramātraśravaṇācchutyantare | nimittānyapi tadanuguṇānyeva sahakārīṇi bhavanti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd32638a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login