You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,9.3
evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo ’nuvyākhyāsyāmi |
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
tasmai hovāca ||
Chānd-Mül, 1879-84
3. 'So it is indeed, Maghavat,' replied Pragapati; 'but I shall explain him (the true Self) further to you. Live with me another thirty-two years.'
He lived with him another thirty-two years, and then Pragapati said:
Chānd-Śaṃ, 8th c. A.D.
evamevaiṣa maghavansamyaktvayāvagataṃ na cchāyātmetyuvāca prajāpatiryo mayokta ātmā prakṛta etamevā’tmānaṃ tu te bhūyaḥ pūrvaṃ vyākhyātamapyanuvyākhyāsyāmi | yasmātsakṛdvyākhyātaṃ doṣarahitānāmavadhāraṇaviṣayaṃ prāptamapi nāgrahīrataḥ kenaciddoṣeṇa pratibaddhagrahaṇasāmarthastvamatastatkṣapaṇāya vasāparāṇi dvātriṃśataṃ varṣāṇītyuktvā tathoṣitavate kṣapitadoṣāya tasmai hovāca || 3 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya navamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3310a8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login