You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,10.4
na vadhenāsya hanyate |
nāsya srāmyeṇa srāmaḥ |
ghnanti tv ivainam |
vicchādayantīva |
apriyavetteva bhavati |
api roditīva |
nāham atra bhogyaṃ paśyāmīti |
evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo ’nuvyākhyāsyāmi |
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
tasmai hovāca ||
Chānd-Mül, 1879-84
4. Nor struck when it (the body) is struck, nor lamed when it is lamed, yet it is as if they struck him (the self) in dreams, as if they chased him. He becomes even conscious, as it were, of pain, and sheds tears. Therefore I see no good in this.'
'So it is indeed, Maghavat,' replied Pragapati; 'but I shall explain him (the true Self) further to you. Live with me another thirty-two years.' He lived with him another thirty-two years. Then Pragapati said:
Chānd-Śaṃ, 8th c. A.D.
nāpyasya vadhena sa hanyate chāyātmavanna cāsya srāmyeṇa srāmaḥ svapnātmā bhavati | yadadhyāyādāvāgamamātreṇopanyastaṃ nāsya jarayaitajjīryatītyādi tadiha nyāyenopapādayitumupanyastam | na tāvadayaṃ chāyātmavaddehadoṣayuktaḥ kintu dhnanti tvevainam | evaśabda ivārthe | ghnantīvainaṃ kecaneti draṣṭavyam | prajāpatiṃ pramāṇīkurvato ’nṛtavāditvāpādanānupapatteḥ | etadamṛtamityetatprajāpativacanaṃ kathaṃ mṛṣā kuryādindrastaṃ pramāṇīkurvan | nanu cchāyāpuruṣe prajāpatinokte ’sya śarīrasya nāśamanveṣa naśyatīti doṣamabhyadhāttathehāpi syāt | naivam | kasmāt | ya eṣo ’kṣiṇi puruṣo dṛśyata iti manyate tadā kathaṃ prajāpatiṃ pramāṇīkṛtya punaḥ śravaṇāya samitpāṇirgacchet | jagāma ca | tasmānna cchāyātmā prajāpatinokta iti manyate | tathā ca vyākhyātaṃ draṣṭākṣiṇi dṛśyata iti | tathā vicchādayantīva vidrāvayantīva tathā ca putrādimaraṇanimittamapriyavetteva bhavati | api ca svayamapi roditīva | nanvapriyaṃ vettyeva kathaṃ vetteveti | ucyate-na amṛtābhayatvavacanānupapatteḥ | dhyāyatīveti ca śrutyantarāt | nanu pratyakṣavirodha iti cet | na | śarīrātmatvapratyakṣavadbhrāntisaṃbhavāt | tiṣṭhatu tāvadapriyavetteva na veti | nāhamatra bhogyaṃ paśyāmi | svapnātmajñāne ’pīṣṭaṃ phalaṃ nopalabha ityabhiprāyaḥ. evamevaiṣa tavābhiprāyeṇeti vākyaseṣaḥ | ātmano ’mṛtābhayaguṇavattvasyābhipretatvāt | dviruktamapi nyāyato mayā yathāvannāvadhārayati | tasmātpūrvavadasyādyāpi pratibandhakāraṇamastīti manvānastatkṣapaṇāya vasāparāṇi dvātriṃśataṃ varṣāṇi brahmacaryamityādideśa prajāpatiḥ | tathoṣitavate kṣapitakalmaṣāyā’ha || 2-3-4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya daśamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd35c1bf-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login