You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,11.2
sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca - maghavan yac chāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti |
no evemāni bhūtāni |
vināśam evāpīto bhavati |
nāham atra bhogyaṃ paśyāmīti ||
Chānd-Mül, 1879-84
2. Taking fuel in his hand he went again as a pupil to Pragapati. Pragapati said to him: 'Maghavat, as you went away satisfied in your heart, for what purpose did you come back?'
He said: 'Sir, in that way he does not know himself (his self ) that he is I, nor does he know anything that exists. He is gone to utter annihilation. I see no good in this.'
Chānd-Śaṃ, 8th c. A.D.
pūrvavadetaṃ tveva ta ityādyuktvā tadyatraitatsupta ityadi vyākhyātaṃ vākyam | akṣiṇi yo draṣṭā svapne ca mahīyamānaścarati sa eṣa suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti svābhipretameva | maghavāṃstatrāpi doṣaṃ dadarśa | katham | nāha naiva suṣuptastho ’pyātmā khalvayaṃ saṃprati samyagidānīṃ cā’tmānaṃ jānāti naivaṃ jānāti | katham | ayamahamasmīti no evemāni bhūtāni ceti | yathā jāgrati svapne vā | ato vināśameva vināśamiveti pūrvavaddraṣṭavyam | apīto ’pigato bhavati, vinaṣṭa iva bhavatītyabhiprāyaḥ | jñāne hi sati jñātuḥ sadbhāvo ’vagamyate nāsati jñāne | na ca suṣuptasya jñānaṃ dṛśyate ’to vinaṣṭa ivetyabhiprāyaḥ na tu vināśamevā’tmano manyate ’mṛtābhayavacanasya prāmāṇyamicchan || 1-2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3840fb-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login