You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,12.2
aśarīro vāyuḥ |
abhraṃ vidyut stanayitnur aśarīrāṇy etāni |
tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante ||
Chānd-Mül, 1879-84
2. 'The wind is without body, the cloud, lightning, and thunder are without body (without hands, feet, &c.) Now as these, arising from this heavenly ether (space), appear in their own form, as soon as they have approached the highest light,
Chānd-Śaṃ, 8th c. A.D.
tatrāśarīrasya saṃprasādasyāvidyayā śarīreṇāviśeṣatāṃ sasarīratāmeva saṃprāptasya śarīrātsamutthāya svena rūpeṇa yathābhiniṣpattistathā vaktavyeti dṛṣṭānta ucyate-aśarīro vāyuravidyamānaṃ śiraḥpāṇyādimaccharīramasyetyaśarīraḥ | kiṃ cābhraṃ vidyutstanayitnurityetāni cāśarīrāṇi | tattatraivaṃ sati varṣādiprayojanāvasāne yathā | amuṣmāditi bhūmiṣṭhā śrutirdyulokasaṃbandhinamākāśadeśaṃ vyapadiśati | etāni yathoktānyākāśasamānarūpatāmāpannāni svena vāyvādirūpeṇāgṛhyamāṇānyākāśākhyatāṃ gatāni yathā saṃprasādo ’vidyāvasthāyāṃ śarīrātmabhāvamevāpannaḥ, tāni ca tathābhūtānyamuṣmāddyulokasambandhina ākāśadeśātsamuttiṣṭhanti varṣaṇādiprayojanābhinirvṛttaye | katham | śiśirāpāye sāvitra paraṃ jyotiḥ prakṛṣṭaṃ graiṣmakamupasaṃpadya sāvitramabhitāpaṃ prāpyetyarthaḥ | ādityābhitāpena pṛthagbhāvamāpāditāḥ santaḥ svena svena rūpeṇa purovātādivāyurūpeṇa stimitabhāvaṃ hitvābhramapi bhūmiparvatahastyādirūpeṇa vidyudapi svena jyotirlatādicapalarūpeṇa stanayitnurapi svena garjitāśanirūpeṇetyevaṃ prāvṛḍāgame svena svena rūpeṇābhiniṣpadyante || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3a7f88-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login