You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,12.4
atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ |
atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam |
atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk |
atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram ||
Chānd-Mül, 1879-84
4. 'Now where the sight has entered into the void (the open space, the black pupil of the eye), there is the person of the eye, the eye itself is the instrument of seeing. He who knows, let me smell this, he is the Self, the nose is the instrument of smelling. He who knows, let me say this, he is the Self, the tongue is the instrument of saying. He who knows, let me hear this, he is the Self, the ear is the instrument of hearing.
Chānd-Śaṃ, 8th c. A.D.
atha yatra kṛṣṇatāropalakṣitamākāśaṃ dehacchidramanuviṣaṇṇamanuṣaktamanugataṃ tatra sa prakṛto ’śarīra ātmā cākṣuṣaścakṣuṣi bhava iti cākṣuṣastasya darśanāya rūpopalabdhaye cakṣuḥ karaṇaṃ yasya taddehādibhiḥ saṃhatatvātparasya draṣṭurarthe so ’tra cakṣuṣi darśanena liṅgena dṛśyate paro ’śarīro ’saṃhataḥ | akṣiṇi dṛśyata iti prajāpatinoktaṃ sarvendriyadvāropalakṣaṇārtham | sarvaviṣayopalabdhā hi sa eveti | sphuṭopalabdhihetutvāttvakṣiṇīti viśeṣavacanaṃ sarvaśrutiṣu | "ahamadarśamiti tatsatyaṃ bhavatī"ti ca śruteḥ | athāpi yo ’smindehe veda kathamidaṃ sugandhi durgandhi vā jighrāṇītyasya gandhaṃ vijānīyāmiti sa ātmā tasya gandhāya gandhavijñānāya ghrāṇam | atha yo vededaṃ vacanamabhivyāharāṇīti vadiṣyāmīti sa ātmābhivyavaharaṇakriyāsiddhaye karaṇaṃ vāgindriyam | atha yo vededaṃ śṛṇavānīti sa ātmā śravaṇāya śrotram || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3bebe0-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login