You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,12.5
atha yo vededaṃ manvānīti sa ātmā |
mano ’sya daivaṃ cakṣuḥ |
sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke ||
Chānd-Mül, 1879-84
5. 'He who knows, let me think this, he is the Self, the mind is his divine eye . He, the Self, seeing these pleasures (which to others are hidden like a buried treasure of gold) through his divine eye, i. e. the mind, rejoices.
Chānd-Śaṃ, 8th c. A.D.
atha yo vedadaṃ manvānīti mananavyāpāramindriyāsaṃspṛṣṭaṃ kevalaṃ manvānīti veda sa ātmā mananāya manaḥ | yo veda sa ātmetyevaṃ sarvatra prayogādvedanamasya svarūpamityavagamyate | yathā yaḥ purastātprakāśayati sa ādityo yo dakṣiṇato yaḥ paścādya uttarato ya ūrdhvaṃ prakāśayati sa āditya ityukte prakāśasvarūpaḥ sa iti gamyate | darśanādi kriyānirvṛttyarthāni tu cakṣurādikaraṇāni | idaṃ cāsyā’tmanaḥ sāmarthyādavagamyate | ātmanaḥ sattāmātra eva jñānakartṛtvaṃ na tu vyāpṛtatayā | yathā savituḥ sattāmātra eva prakāśanakartṛtvaṃ na tu vyāpṛtatayeti tadvat | mano ’syā’tmano daivamaprākṛtamitarendriyairasādhāraṇaṃ cakṣuścaṣṭe paśyatyaneneti cakṣuḥ | vartamānakālaviṣayāṇi cendriyāṇyato ’daivāni tāni | manastu trikālaviṣayopalabdhikaraṇaṃ mṛditadoṣaṃ ca sūkṣmavyavahitādisarvopalabdhikaraṇaṃ ceti daivaṃ cakṣurucyate | sa vai muktaḥ svarūpāpanno ’vidyākṛtadehendriyamanoviyuktaḥ sarvātmabhāvamāpannaḥ sanneṣa vyomavadviśuddhaḥ sarveśvaro manaupādhiḥ sannetenaiveśvareṇa manasaitānkāmānsavitṛprakāśavannityapratatena darśanena paśyan ramate | kānkāmāniti viśinaṣṭi-ya ete brahmaṇi loke hiraṇyanidhivadbāhyaviṣayāsaṅgānṛtenāpihitāḥ saṃkalpamātralabhyāstānityarthaḥ || 5 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3c9304-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login