You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,12.6
taṃ vā etaṃ devā ātmānam upāsate |
tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti |
iti ha prajāpatir uvāca prajāpatir uvāca ||
Chānd-Mül, 1879-84
6. 'The Devas who are in the world of Brahman meditate on that Self (as taught by Pragapati to Indra, and by Indra to the Devas). Therefore all worlds belong to them, and all desires. He who knows that Self and understands it, obtains all worlds and all desires.' Thus said Pragapati, yea, thus said Pragapati.
Chānd-Śaṃ, 8th c. A.D.
yasmādeṣa indrāya prajāpatinokta ātmā tasmāttataḥ śrutvā tamātmānamadyatve ’pi devā upāsate | tadupāsanācca teṣāṃ sarve ca lokā āttāḥ prāptāḥ sarve ca kāmāḥ | yadarthaṃ hīndra ekaśataṃ varṣāṇi prajāpatau brahmacaryamuvāsa tatphalaṃ prāptaṃ devairityabhiprāyaḥ | tadyuktaṃ devānāṃ mahābhāgyatvānna tvidānīṃ manuṣyāṇāmalpajīvitatvānmandataraprajñatvācca saṃbhavatīti prāpta idamucyate-sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānidānīntano ’pi | ko ’sau | indrādivadyastamātmānamanuvidya vijānātīti ha sāmānyena kila prajāpatiruvāca | ataḥ sarveṣāmātmajñānaṃ tatphalaprāptiśca tulyaiva bhavatītyarthaḥ | dvirvacanaṃ prakaraṇasamāptyartham || 6 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya dvādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3d2dbc-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login