You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
ahar vā aśvaṃ purastān mahimānvajāyata | tasya pūrve samudre yoniḥ | rātrir enaṃ paścān mahimānvajāyata | tasyāpare samudre yonir | etau vā aśvaṃ mahimānāv abhitaḥ sambabhūvatuḥ | hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān | samudra evāsya bandhuḥ samudro yoniḥ ||
.
et vas aureum, quod, priùs á τῷ occidere equum, paratum faciunt, lumen diei: et locus τοῦ et locus τοῦ custoditum habere (ubi custodiunt) illud vas, mare orientis: et vas argenteum, quod post à τῷ occidere equum, paratum faciunt, lumen (100) noctis: et locus τοῦ custoditum habere illud vas, mare occidentis: et hæc ambo vasa antè et post equum sempøer stant (sunt).
Et equus Arabs (aarabi), quòd, cum respectu (ad) velocem itum, quem thï1 (celerem equum) dicunt, ad mansionem faciens pervenire τοὺς Fereschtehha est: Arabs (tadji) natura (substantia, genus) equi Persæ (Earaki) est, ad mansionem pervenire faciens, τοὺς kandherbha est: et usbek (asbakeh), natura equi tadji lenti (depravati) est, ad mansionem pervenire faciens, τοὺς djenian est: et ascho, quod natura equi Turcæ (Tarki) est, ad mansionem faciens pervenirre homines est. Et unus equus (est), qui has quatuor actiones facit, et cum respectu (ad, propter) quatuor divisiones (species) equitum, quatuor nomina nactus est.
Et locus τοῦ manere hunc equum, maha samandr (magnum mare) est, quod significatio è (per) maha âkasch, [id est,] pram âtma est: quod (nam) ex ipso sicut equum meditando imaginatus (tasswer kardeh), omnes res formam suam (esse) ut scivit, et τὸν âtma mare (esse) imaginatus, seipsum in illo âtma deletum (erasum) sciat: hoc est aschomideh djak; id est, korban (sacrificium) equi.
Absolutum fit τὸ ascho Brahmen: et Brahmen, cum (in) signifactione, narratio (historia) equi.
1. Eruditus Halhed legi hi; quemadmodùm in meo ms et nationali etiam scriptum est.
2. Verily Day arose after the horse as the (golden) vessel, called Mahiman (greatness), which (at the sacrifice) is placed before the horse. Its place is in the Eastern sea. The Night arose after the horse as the (silver) vessel, called Mahiman, which (at the sacrifice) is placed behind the horse. Its place is in the Western sea. Verily, these two vessels (or greatnesses) arose to be on each side of the horse. As a racer he carried the Devas, as a stallion the Gandharvas, as a runner the Asuras, as a horse men. The sea is its kin, the sea is its birthplace.
ahaḥ sauvarṇo graho dīptisāmānyādvai | aharaśvaṃ purastānmahimānvajāyateti katham? aśvasya prajāpatitvāt | prajāpatirhyādityādilakṣaṇo 'hnā lakṣyate | aśvaṃ lakṣayitvājāyata sauvarṇo mahimā graho vṛkṣamanu vidyotate vidyuditi yadvat | tasya grahasya pūrve pūrvaḥ samudre samudro yonirvibhaktivyatyayena | yonirityāsādanasthānam | tathā rātrī rājate graho varṇasāmānyājjaghanyatvasāmānyādvā | enamaśvaṃ paścātpṛṣṭato mahimānvajāyata, tasyāpare samudre yoniḥ | mahimā mahattvāt | aśvasya hi vibhūtireṣā yatsauvarṇo rājataśca grahāvubhayataḥ sthāpyete | tāvetau vai mahimānau mahimākhyau grahāvaśvamabhitaḥ sambabhūvaturuktalakṣaṇāveva sambhūtau | itthamasāvaśvo mahatvayukta iti punarvacanaṃ stutyartham | tathā ca hayo bhūtvetyādi stutyarthameva | hayo hinotergatikarmaṇo viśiṣṭagatirityarthaḥ | jātaviśeṣo vā | devānavahad devatvamagamayatprajāpatitvāt | devānāṃ vā voḍhābhavat | natu nindaiva vāhanatvam | naiṣa doṣaḥ, vāhanatvaṃ svābhāvikamaśvasya | svābhāvikatvāducchrāyaprāptirdevādisambandho 'śvasyeti stutirevaiṣā | tathā vājyādayo jātiviśeṣāḥ | vājī bhūtvā gandharvānavahadityanuṣaṅgaḥ | tathārvā bhūtvāsurān | aśvo bhūtvā manuṣyān |
samudra eveti paramātmā bandhubandhanaṃ badhyate 'sminniti |
samudro yoniḥ kāraṇamutpattiṃ prati |
evamasau śuddhayoniḥ śuddhasthitiriti stūyate |
apsu yonirvā aśvaḥ iti śruteḥ prasiddha eva vā samudro yoniḥ || 2 ||
iti prathamādhyāye prathamamaśvamedhabrāhmaṇam || 1 ||
athāgneraśvamedhopayogikasyotpattirucyate | tadviṣayadarśanavivakṣayaivotpattiḥ stutyarthā |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24464450-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login