You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
āpo vā arkaḥ | tad yad apāṃ śara āsīt tat samahanyata | sā pṛthivy abhavat | tasyām aśrāmyat | tasya śrāntasya taptasya tejoraso niravartatāgniḥ ||
.
.
2. Verily water is arka. And what was there as the froth of the water, that was hardened, and became the earth. On that earth he (Death) rested, and from him, thus resting and heated, Agni (Virâg) proceeded, full of light.
āpo vai yā arcanāṅgabhūtāstā evārko 'gnerarkasya hetutvāt | apsu cāgniḥ pratiṣiṭhita iti | na punaḥ sākṣādevārkastāḥ, tāsāmaprakaraṇāt, agneśca prakaraṇam | vakṣyati ca'ayamagnirarkaḥ'(bṛha.u.1 | 2 | 7) iti | tattatra yadapāṃ śara iva śaro dadhna iva maṇḍabhūtamāsīttatsamahanyata saṅgātamāpadyata tejasā bāhyāntaḥpacyamānam | liṅgavyatyayena vā yo 'ṣāṃ śaraḥ samahanyateti | sā pṛthivyabhavatsa saṃghāto yeyaṃ pṛthivī sābhavat | tābhyo 'dbhayo aṇḍamabhinirvṛttamityarthaḥ | tasyāṃ pṛthivyāmutpāditāyāṃ sa mṛtyu prajāpatiraśrāmyacchramayukto babhūva | sarvo hi lokaḥ kārya kṛtvā śrāmyati | prajāpataścatanmahatkāryaṃ yatpṛthivīsargaḥ |
kiṃ tasya śrāntasya? ityucyate tasya śrāntasya taptasya khinnasya tejorasasteja eva rasastejoraso rasaḥ sāro niravartata prajāpatiśarīrānniṣkrānta ityarthaḥ |
ko 'sau niṣkrānta? agniḥ |
so 'ṇḍasyāntarvirāṭ prajāpatiḥ prathamajaḥ kāryakaraṇasaṃghātavān jātaḥ |
sa vai śarīri prathamaḥ iti smaraṇāt || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24476852-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login