You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ | ta eṣu lokeṣv aspardhanta | te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti ||
.
.
THIRD BRÂHMANA
1. There were two kinds of descendants of Pragâpati, the Devas and the Asuras. Now the Devas were indeed the younger, the Asuras the elder ones. The Devas, who were struggling in these worlds, said: 'Well, let us overcome the Asuras at the sacrifices (the Gyotishtoma) by means of the udgîtha.'
dvayā dviprakārāḥ | heti pūrvavṛttāvadyodako nipātaḥ | vartamāna pradāpateḥ pūrvajanmani yad vṛttaṃ tadavadyodayati haśabdena | prājāpatyāḥ prajāpatervṛttajanmāvasthasyāpatyāni prājāpatyāḥ | ke te? devāścāsurāśca | tasyaiva prajāpateḥ prāṇā vāgādayaḥ | kathaṃ punasteṣāṃ devāsuratvam? ucyate - śāstrajanitajñānakarmabhāvitā dyodanāddevā bhavanti | ta eva svābhāvikapratyakṣānumānajanitadṛṣṭaprayojanakarmajñānabhāvitā asurāḥ | sveṣvevāsuṣu ramaṇāt surebhyo vā devobhyo 'nyatvāt | yasmācca dṛṣṭaprayojanajñānakarmabhāvitā asurāḥ, tatastasmātkānīyasāḥ, kānīyāṃsa eva kānīyasāḥ, svārthe 'ṇi vṛddhiḥ | kanīyāṃso 'lpā eva devāḥ | jyāyasā asurājyāyānaso 'surāḥ | svābhāvikī hi karmajñānapravṛttirmahattarā prāṇānāṃ śāstrajanitāyāḥ karmajñānapravṛtterdṛṣṭaprayojanatvāt | ata eva kanīyastvaṃ devānāṃ śāstrajanitapravṛtteralpatvāt | atyantayatnasādhyā hi sā | te devāścāsurāśca prajāpatiśarīrasthā eṣu lokeṣu nimittabhūteṣu svābhāviketarakarmajñānasādhyeṣu aspardhanta spardhā. kṛtavantaḥ | devānāṃ cāsurāṇāṃ ca vṛttyudbhavābhibhavau spardhā | kadācicchāstrajanitakarmajñānabhāvanārūpā vattiḥ prāṇānāmudbhavati | yadā codbhavati tadā dṛṣṭaprayojanā pratyakṣānumāna janitakarmajñānabhāvanārūpā teṣāmeva prāṇānāṃ vṛttirāsuryabhibhūyate | sa devānāṃ jayo 'surāṇāṃ parājayaḥ | kadācittadviparyayeṇa devānāṃ vṛttirabhibhūyata āsuryā udbhavaḥ | so 'surāṇāṃ jayo devānāṃ parājayaḥ | evaṃ devānāṃ jaye dharmabhūyastvādutkarṣa ā prajāpatitvaprāpteḥ | asurajaye 'dharmabhūyastvādapakarṣa ā sthāvaratvaprāpteḥ | ubhayasāmye manuṣyatvaprāptiḥ | ta evaṃ kanīyastvādabhibhūyamānā asurairdevā bāhulyādasurāṇāṃ kiṃ kṛtavantaḥ? ityucyate- te devā asurairabhibhūyamānā ha kilocuruktavantaḥ | katham? hantedānīm asminyajñe jyotiṣṭome, udgīthena udgīthakarmapadārthakartṛsvarūpāśrayaṇena ātyayāmātigacchāmaḥ | asurānabhibhūya svaṃ devabhāvaṃ śāstraprakāśitaṃ pratipatyāmaha ityuktavanto 'nyonyam | udgīthakarmapadārthakartṛsvarūpāśrayaṇaṃ ca jñānakarmabhyām | karma vakṣyamāṇaṃ mantrajapalakṣaṇaṃ vidhitsyamānaṃ"tadetāni japet"iti | jñānaṃ tvidameva nirūpyamāṇam | nanvidamabhyārohajapaviśeṣor'thavādau na jñānanirūpaṇaparam | na; 'ya evaṃ veda'iti vacanāt | udgīthaprastāve purākalpaśravaṇādudgīthavidhiparamiti cenna, aprakaraṇāt | udgīthasya cānyatra vihitatvāt | vidyāprakaratvāccāsya | abhyārohajapasya cānityatvāt, evaṃ viprayojyatvāt;vijñānasya ca nityavacchravaṇāt | "taddhaitallokajideva"(bṛ. u.1 | 3 | 28) iti ca śruteḥ;prāṇasya vāgādīnāṃ śuddhyaśuddhivacanāt | na hyanyupāsyate prāṇasya śuddhivacanaṃ vāgādīnāṃ ca sahopānyastānāmaśuddhivacanam | vāgādinindayā mukhyaprāṇastutiścābhipretā upapadyate | 'mṛtyumatikrānto dīpyate'ityādi phalavacanaṃ ca | prāṇasvarūpāpatterhi phalaṃ tadyadvāgādyagnyādibhāvaḥ | bhavatu nāma prāṇasyopāsanam, na tu viśuddhyādiguṇavatteti | nanu syācchrutatvāt;na syāt;upāsyatve stutyarthatvopapatteḥ | na;aviparītārthapratipatteḥ śreyaḥprāptyupapatterlokavat | yo hyaviparītamarthaṃ pratipadyate loke sa iṣṭaṃ prāpnotyaniṣṭādvā nivartate, na viparītārthapratipattyā | tathehāpi śrautaśabdajanitārthapratipattau śreyaḥprāptirupapannā na viparyaye | na copāsanārthaśrutaśabdotthavijñānaviṣayasya ayathārthatve pramāṇamasti | na ca tadvijñānasyāpavādaḥ śrūyate | tataḥ śreyaḥprāptidarśanādyathārthatāṃ pratipadyāmahe;viparyaye cānarthaprāptidarśanāt | yo hi viparyayeṇārthaṃ pratipadyate loke, puruṣaṃ sthāṇurityamitraṃ mitramiti vā, so 'narthaṃ prāpnuvandṛśyate | ātmeśvaradevatādīnāmapi ayathārthānāmeva ced grahaṇaṃ śrutitaḥ, anarthaprāptyarthaṃ śāstramiti dhruvaṃ prāpnuyāllokavadeva, na caitadiṣṭam;tasmādyathābhūtāneva ātmeśvaradevatādīn grāhayatyupāsanārthaṃ śāstram | nāmādau brahmadṛṣṭidarśanādayuktamiti cetsphuṭaṃ nāmāderabrahmatvam, tatra brahmadṛṣṭiṃ sthāṇbādāviva puruṣadṛṣṭiṃ viparītāṃ grāhayacchāstraṃ dṛśyate | tasmādyathārthameva śāstrataḥ pratipatteḥ śreyaḥ ityuktamiti cet? na, pratimāvadbhedapratipatteḥ | nāmādavabrahmaṇi brahmadṛṣṭiṃ viparītāṃ grāhayati śāstraṃ sthāṇbādāviva puruṣadṛṣṭiṃ, iti naitatsādhvavocaḥ | kasmtāt? bhedena hi brahmaṇo nāmādivastupratipannasya nāmādau vidhīyate brahmadṛṣṭiḥ pratimādāviva viṣṇudṛṣṭiḥ | ālambanatvena hi nāmādipratipattiḥ pratimādivadeva, na tu nāmādyeva brahmeti | yathā sthāṇāvanirjñāte na sthāṇuriti, puruṣa evāyamiti pratipadyate viparītam, na tu tathā nāmādau brahmadṛṣṭirviparītā | brahmadṛṣṭireva kevalā nāsti brameti cet | etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādidṛṣṭīnāṃ tulyatā | na;ṛgādiṣu pṛthivyādidṛṣṭidarśanāt | vidyamānapṛthivyādivastudṛṣṭīnāmeva ṛgādiviṣaye kṣepadarśanāt | tasmāttatsāmānyānnāmādiṣu brahmādidṛṣṭīnāṃ vidyamānabrahmādiviṣayatvasiddhiḥ | etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādibuddhīnāṃ ca satyavastuviṣayatvasiddhiḥ | mukhyāpekṣatvācca gauṇatvasya | pañcāgnyādiṣu cāgnitvādergauṇatvād mukhyāgnyādisadbhāvavannāmādiṣu bahmatvasya gauṇatvānmukhyabrahmasadbhāvopapattiḥ | kriyārthaiścāviśeṣādvidyārthānām yathā ca darśapaurṇamāsādikriyedamphalā viśiṣṭaitikartavyatākā evaṅkramaprayuktāṅgā ca ityetadalaukikaṃ vastu pratyakṣādyaviṣayaṃ tathābhūtaṃ ca vedavākyaireva jñāpyate | tathā, paramātmeśvaradevatādivastu asthūlādidharmakamaśanāyādyatītaṃ cetyevamādiviśiṣṭamiti vedavākyaireva jñāpyate, ityalaukikatvāttathābhūtameva bhavitumarhatīti | na ca kriyārthairvākyairjñānavākyānāṃ buddhyutpātakatve viśeṣo 'sti | na cāniścitā viparyastā vā paramātmādivastuviṣayā buddhirutpadyate | anuṣṭheyābhāvādayuktamiti cet kriyārthairvākyaistryaṃśābhāvanānuṣṭheyā jñāpyate 'laukikyapi | na tathā paramātmeśvarādivijñāne 'nuṣṭheyaṃ kiñcitasti | ataḥ kriyārthaiḥ sādharmyamityayuktamiti cet? na, jñānasya tathābhūtārthaviṣayatvāt na hyanuṣṭheyatvāttathātvam, kiṃ tarhi? pramāṇasamadhigatatvāt | na ca tadviṣayāyā buddheranuṣṭheyaviṣayatvāttathārthatvam, kiṃ tarhi? vedavākyajanitatvādeva | vedavākyādhigatasya vastunastathātve satyanuṣṭheyatvaviśiṣṭhaṃ cedanutiṣṭhati | no cedanuṣṭheyatvaviśiṣṭhaṃ nānu tiṣṭhati | ananuṣṭheyatve vākyapramāṇatvānupapattiriti cet | na hyanuṣṭheye 'sati padānāṃ sahatirupapadyate | anuṣṭheyatve tu sati tādarthyena padāni saṃhanyante | tatrānuṣṭheyaniṣṭhaṃ vākyaṃ pramāṇaṃ bhavati idamanenaivaṃ kartavyamiti | na tvidamanenaivamityevaṃ prakārāṇāṃ padaśatānāmapi vākyatvamasti'kuryātkriyeta kartavyaṃ bhavetsyāditi pañcamam'ityevamādīnāmanyatame 'sati | ataḥ paramātmeśvarādīnāmavākyapramāṇatvam, padārthatve ca pramāṇāntaraviṣayatvam | ato 'sadetaditi cet? na,'asti merurvarṇacatuṣṭayopetaḥ'ityevamādyananuṣṭheye 'pi vākyadarśanāt | na ca'merurvarṇacatuṣṭayopetaḥ'ityevamādivākyaśravaṇe mervādāvanuṣṭheyatvabuddhirutpadyate | tathā astipadasahitānāṃ paramātmeśvarādipratipādakavākyapadānāṃ viśeṣaṇa viśeṣyabhāvena saṃhatiḥ kena vāryate | mervādijñānavatparamātmajñāne prayojanābhāvādayuktamiti cet? na,"brahmavidāpnoti param"(tai.u.2 | 1 | 1) "brahmavidāpnoti param bhidyate hṛdayagranthiḥ"(mu.u.2 | 2 | 8) iti phalaśravaṇāt, saṃsārabījāvidyādidoṣanivṛttidarśanācca | ananyaśeṣatvācca tajjñānasya, juhvāmiva phalaśruterarthavādatvānupapatti | pratiṣiddhāniṣṭaphalasambandhaśca vedādeva vijñāyate | na cānuṣṭheyaḥ saḥ | na ca pratiṣiddhaviṣaye pravṛttakriyasya akaraṇādanyadanuṣṭheyamasti | akartavyatājñānaniṣṭhataiva hi paramārthataḥ pratiṣedhavidhīnāṃ syāt | kṣudhārtasya pratiṣedhajñānasaṃskṛtasya abhakṣye 'bhojye vā pratyupasthite kalajjābhiśastānnādau'idaṃ bhakṣyamado bhojyam'iti vā jñānamutpannam, tadviṣayayā pratiṣedhajñānasmṛtyā bādhyate | mṛgatṛṣṇikāyāmiva peyajñānaṃ tadviṣayayāthātmyavijñānena | tasminbādhite snābhāvikanarthakarītadbhakṣaṇabhojanapravṛttirna bhavati | viparītajñānanimittāyāḥ pravṛtternivṛttireva, na punaryatnaḥ kāryastadabhāve | tasmāt pratiṣedhavidhīnāṃ vastuyāthātmyajñānaniṣṭhataiva, na puruṣavyāpāraniṣṭhatāgandho 'pyasti | tathehāpi paramātmādiyāthātmyajñānavidhīnāṃ tāvanmātraparyavāsanataiva syāt | tathā tadvijñānasaṃskṛtasya tadviparītārthajñānanimittānāṃ pravṛttīnāmanarthārthatvena jñāyamānatvāt paramātmādiyāthātmyajñānasmṛtyā svābhāvike tannimittavijñāne bādhite 'bhāvaḥ syāt | nanu kalañjādibhakṣaṇāderanarthārthatvavastuyāthātmyajñānasmṛtyā svābhāvike tadbhakṣyatvādiviṣayaviparītajñāne nivartite tadbhakṣaṇādyanarthapravṛttyabhāvavadapratiṣedhaviṣayatvācchāstravihitapravṛttyabhāvo na yukta iti cet | na, viparītajñānanimittatvānarthārthatvābhyāṃ tulyatvāt | kalañjabhakṣaṇādipravṛtteḥ mithyājñānanimittatvam | anarthārthatvaṃ ca yathā, tathā śāstravihitapravṛttīnāmapi | tasmāt paramātmayāthātmyavijñānavataḥ śāstravihitapravṛttīnāmapi mithyājñānanimittatvena anarthārthatvena ca tulyatvāt paramātmajñānena viparītajñāne nivartite yukta evābhāvaḥ | nanu tatra yuktaḥ, nityānāṃ tu kevalaśāstranimittatvāt, anarthārthatvābhāvaccābhāvo na yukta iti cet? na avidyārāgadveṣādidoṣavato vihitatvāt | yathā svargakāmādidoṣavato darśapūrṇamāsādīni kāmyāni karmāṇi vihitāni tathā sarvānarthabījāvidyādidoṣavatastajjaniteṣṭāniṣṭaprāptiparihārarāgadveṣādidoṣavataśca tatpreritāviśeṣapravṛtteriṣṭāniṣṭaprāptiparihārārthino nityāni karmāṇi vidhīyante, na kevalaṃ śāstranimittānyeva | na cāgnihotradarśapūrṇamāsacāturmāsyapaśubandhasomānāṃ karmaṇāṃ svataḥ kāmyanityatvavivekosti | kartṛgatena hi svargādikāmadoṣeṇa kāmārthatā | tathā avidyādidoṣavataḥ svabhāvaprāpteṣṭāniṣṭaprāptiparihārārthinaḥ tadarthānyeva nityāni iti yuktam, taṃ prati vihitatvāt | na paramātmayāthātmyavijñānavataḥ śamopāyavyatirekeṇa kiñcitkarma vihitamubhalabhyate | karmanimittadevatādisarvasādhanavijñānopamardena hyātmajñānaṃ vidhīyate, na copamarditakriyākārakādivijñānasya karmapravṛttirupapadyate | viśiṣṭakriyāsādhanādijñānapūrvakatvātkriyāpravṛtteḥ | na hi deśakālādyanavacchinnāsthūladvayādibrahmapatyayadhāriṇaḥ karmāvasaro 'sti | bhojanādipravṛttyavasaravatsyāditi cet? na, avidyādikevaladoṣanimittatvādbhojanādi pravṛtterāvaśyakatvānupapatteḥ | na tu tathāniyataṃ kadācitkriyate kadācinna kriyate ceti nityaṃ karmopapadyate | kevaladoṣanimittatvāttu bhojanādikarmaṇo 'niyatatvaṃ syāt | doṣodbhavābhibhavayoraniyatatvāt kāmānāmiva kāmyeṣu | śāstranimittakālādyapekṣatvācca nityānāmaniyatatvānupapattiḥ |
doṣanimittatve satyapi yathā kāmyāgnihotrasya śāstravihitatvāt sāyaṃprātaḥ kālādyapekṣatvamevam |
tadbhojanādipavṛttau niyamavatsyāditi cet? na, niyamasākriyatvāt kriyāyāścaprayojakatvānnāsau jñānasyāpavādakaraḥ |
tasmāt paramātmāyāthātmyajñānavidherapi tadviparītasthūladvaitādijñānanivartakatvāt sāmarthyātsarvakarmapratiṣedhavidhyarthatvaṃ sampadyate;karmapravṛttyabhāvasya tulyatvād yathā pratiṣedhaviṣaye |
tasmāt pratiṣedhavidhivacca vastupratipādanaṃ tatparatvaṃ ca siddhaṃ śāstrasya || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=244b3123-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login