You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha ha mana ūcus tvaṃ na udgāyeti | tatheti tebhyo mana udagāyat | yo manasi bhogas taṃ devebhya āgāyat | yat kalyāṇaṃ saṃkalpayati tad ātmane | te 'vidur anena vai na udgātrātyeṣyantīti | tam abhidrutya pāpmanāvidhyan | sa yaḥ sa pāpmā | yad evedam apratirūpaṃ saṃkalpayati | sa eva sa pāpmā | evam u khalv etā devatāḥ pāpmabhir upāsṛjan | evam enāḥ pāpmanāvidhyan ||
.
.
6. Then they said to the mind: 'Do thou sing out for us.' 'Yes,' said the mind, and sang. Whatever delight there is in the mind, that he obtained for the Devas by singing; but that he thought well, that was for himself. The Asuras knew: 'Verily, through this singer they will overcome us.' They therefore rushed at the singer, and pierced him with evil. That evil which consists in thinking what is bad, that is that evil. Thus they overwhelmed these deities with evils, thus they pierced them with evil.
tathaiva ghrāṇādidevatā udgīthanirvartatvājjapamantraprakāśyā upāsyāśceti kameṇa parīkṣitavantaḥ |
devānāṃ caitanniścitamāsīt- vāgādidevatāḥ kameṇa parīkṣyamāṇāḥ kalyāṇaviṣayaviśeṣātmasambandhāsaṅgahetorāsurapāpmasaṃsargād udgīthanirvartanāsamarthāḥ |
ato 'nabhidheyāḥ"asato mā sadgamaya"ityanupāsyāśca, aśuddhatvāditarāvyāpakatvācceti |
evamu khalvanuktā apyetāstvagādidevatāḥ kalyāṇākalyāṇākāryadarśanādevaṃ vāgādideva, enāḥ pāpmanāvidhyanpāpmanā viddhavanta iti yaduktaṃ tatpāpmabhirupāsṛjanpāpmabhiḥ saṃsargaṃ kṛtavanta ityetat ||3-6 ||
vāgādidevatā upāsīnā api mṛtyatigamanāyāśaraṇāḥ santo devāḥ krameṇa-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=244ecf94-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login