You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti | tatheti tebhya eṣa prāṇa udagāyat | te 'vidur anena vai na udgātrātyeṣyantīti | tam abhidrutya pāpmanāvivyatsan | sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ | tato devā abhavan, parāsurā | bhavaty ātmanā, parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda ||
.
.
7. Then they said to the breath in the mouth: 'Do thou sing for us.' 'Yes,' said the breath, and sang. The Asuras knew: 'Verily, through this singer they will overcome us.' They therefore rushed at him and pierced him with evil. Now as a ball of earth will be scattered when hitting a stone, thus they perished, scattered in all directions. Hence the Devas rose, the Asuras fell. He who knows this, rises by his self, and the enemy who hates him falls.
athānantaraṃ ha imamityabhinayapradarśanārtham | āsanyamāsye bhavamāsanyaṃ mukhāntarbilasthaṃ prāṇamūcustvaṃ na udgāyeti | tathetyevaṃ śaraṇamupagatebhyaḥ sa eṣa prāṇo mukhya udagāyadityādi pūrvavat | pāpmanāvivyatsanvedhanaṃ kartumiṣṭavantaste ca doṣāsaṃsargiṇaṃ santaṃ mukhyaṃ prāṇam | svena āsaṅgadoṣeṇa vāgādiṣu labdhaprasarāstadabhyāsānuvṛttyā saṃsrakṣyamāṇā vineśurvinaṣṭā vidhvastāḥ | kathamiva? iti dṛṣṭānta ucyate- sa yathā sa dṛṣṭānto yathā loke 'śmānaṃ pāṣāṇamṛtvā gatvā prāpya, loṣṭaḥ pāṃsupiṇḍaḥ pāṣāṇacūrṇanāyāśmani nikṣiptaḥ svayaṃ vidhvaṃseta vistraṃseta vicūrṇībhavet, evaṃ haiva yathāyaṃ dṛṣṭānta evameva, vidhvaṃsamānā viśeṣeṇa dhvaṃsamānā viṣvañco nānāgatayo vineśurvinaṣṭā yataḥ, tatastasmādāsuravināśāddevatvapratibandhabhūtebhyaḥ svābhāvikāsaṅgajanitapāpmabhyo viyogād asaṃsargadharmimukhyaprāṇāśrayabalād devā vāgādayaḥ prakṛtā abhavat | kimabhavan? svaṃ devatārūpamagnyādyātmakaṃ vakṣyamāṇam | pūrvamaṣyagnyādyātmana eva santaḥ svābhāvikena pāpmanā tiraskṛtavijñānāḥ piṇḍamātrābhimānā āsan | te tatpāpmaviyogādujjhitvā piṇḍamātrābhimānaṃ śāstrasamarpitavāgādyagnyādyātmābhimānā babhūvurityarthaḥ | kiñca te pratipakṣabhūtā asurāḥ parābhavannityanuvartate | parābhūtā vinaṣṭā ityarthaḥ | yathā purākalpena varṇitaḥ pūrvayajamāno 'tikrāntakālikaḥ etāmevākhyāyikārūpāṃ śrutiṃ dṛṣṭvā tenaiva krameṇa vāgādidevatāḥ parīkṣya, tāścāpohyāsaṅgapāpmāspadadoṣavattvenādoṣāspadaṃ mukhyaṃ prāṇamātmatvenopagamya vāgādyādhyātmikapiṇḍamātraparicchinnātmābhimānaṃ hitvā vairājapiṇḍābhimānaṃ vāgādyagnyādyātmaviṣayaṃ vartamānaprajāpatitvaṃ śāstraprakāśitaṃ pratipannaḥ, tathaivāyaṃ yajamānastenaiva vidhinā bhavati prajāpatisvarūpeṇātmanā |
parā cāsyā prajāpatitvapratipakṣabhūtaḥ pāpmā dviṣanbhrātṛvyo bhavati |
yato 'dveṣṭāpi bhavati kaścid bhrātṛvyo bharatāditulyaḥ, yastvindriyaviṣayāsaṅgajanitaḥ pāpmā bhrātṛvyo dveṣṭā ca, pāramārthikātmasvarūpatiratiraskaraṇahetutvāt sa ca parābhavati viśīryate loṣṭavātprāṇapariṣvaṅgāt |
kasyaitatphalam? ityāha- ya evaṃ veda |
yathoktaṃ prāṇamātmatvena pratipadyate pūrvayajamānavadityarthaḥ || 7 ||
phalamupasaṃhṛtyādhunākhyāyikārūpamevāśrityāha- kasmāccahetorvāgādīnmuktā mukhya eva prāṇa ātmatvenāśrayitavyaḥ? iti tadupapattinirūpaṇāya yasmādayaṃ vāgādīnāṃ piṇḍādīnāṃ ca sādhāraṇa ātmā, ityetamarthamākhyāyikayā darśayantyāha śrutiḥ-
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=244f88f6-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login