You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
eṣa u eva brahmaṇaspatiḥ | vāg vai brahma | tasyā eṣa patis tasmād u brahmaṇaspatiḥ ||
.
.
21. He (breath) is also Brahmanaspati, for speech is Brahman (Yagur-veda), and he is her lord; therefore he is Brahmanaspati. He (breath) is also Sâman (the Udgîtha), for speech is Sâman (Sama-veda), and that is both speech (sâ) and breath (ama). This is why Sâman is called Sâman.
eṣa u eva brahmaṇaspatiḥ | vāgvai brahma, brahma yajuḥ, tacca vāgviśeṣa eva | tasyā vāco yajuṣo brahmaṇa eṣa patistasmādu brahmaṇaspatiḥ pūrvavat | kathaṃ punaretadavagamyate bṛhatībrahmaṇorṛgyajuṣṭvaṃ na punaranyārthatvam? ityucyate- vāco 'nte sāmasāmānādhikaraṇyanirdeśāt"vāgvai sāma"(1 | 3 | 22) iti | tathā ca'vāgvai bṛhatī' 'vāgvai brahma'iti ca vāksamānādhikaraṇayorṛgyajuṣṭvaṃ yuktam | pariśeṣācca- sāmni abhihite ṛgyajuṣī eva pariśiṣṭe | vāgviśeṣatvācca- vāgviśeṣo hi ṛgyajuṣī |
tasmāt tayorvācā samānādhikaraṇatā yuktā |
aviśeṣaprasaṅgācca- sāmodgītha iti ca spaṣṭaṃ viśeṣābhidhānatvam, tathā bṛhatībrahmaśabdayorapi viśeṣābhidhānatvaṃ yuktam |
anyathā anirdhārita viśeṣayorānarthakyāpatteśca viśeṣābhidhānasya vāṅmātratve cobhayatra paunaruktyāt |
ṛgyajuḥsāmodgīthaśabdānāṃ ca śrutiṣvevaṅkramadarśanāt || 21 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=24599895-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login